________________
द्वितीय सर्ग
१४७
कर्मारीणां विजितमदनस्यार्हतः संचिचीषुः,
पुण्य यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ॥२॥ पूर्वमिति । पूर्व नाथत् प्रथमं तावत् । तावच्छन्दो विधिवाचकः । याक्त्तावच्च साकल्येऽवधी मानेऽवधारणे' इत्यभिधानात् । कारीणां कर्माण्यष्टविधानितान्येवारयः शत्रस्तेषाम् । मोहशत्रोः मोहापरनामक कमवशवस्तस्य । निहन्तुः विनाशथितः । विजिसमवनस्य विजितो मदनो मन्मथों येन तस्य । मजेश्वरस्य ईष्टं जगदुद्धरणे समर्थों भवतीतोश्वरः नायकः मंडः कार्यातीतकः तीक्ष्ण इत्यर्थः । 'चंडस्त्वत्यंत कोपनः' इत्यमरः । चाचासावीश्वररुचेति कर्मधारयः । अथवा चण्डान्तम् उसतपोदीप्ततपस्तप्त तपोधोरतपोमहासपः प्रतिनिरुपमतपः शूराणां महामुनीनामीश्वरः प्रभुस्तस्य । त्रिभुवनगुरोः त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । "दिगधीति' सज्ञा तद्धितोत्तरपदसमासः । 'पावसमितादयः' इति स्त्रीत्वनिषेश्वः । त्रिभुवनगुरोस्त्रिलोक नाथस्य । अर्हतः सहजाद्यतिशयविशेषमनन्त चतुष्टयं प प्राप्तुमहतीरमहन् शतृत्यस्तस्य जिनेन्द्रस्य । पलितनभोभागं धवलितो नभस आकाशस्य भागो मेन तत् । अलिहापम् अहितीत्यन लिहम् । 'बहानाहिलाहः' इति स्त्रम् । अन लिहमग्रं यस्य तद । कैलाशानिशियम अष्टापदगिरिसम्पदम् । हरिव उपहास कुबदिव । धाम स्थानम् । बैत्यालयमित्यर्थः । पुण्यं सुकृतम् । 'स्थानमम स्त्रिया पुण्यधेयसी सुकृतं वृषः' इत्यमरः । संचिती: सञ्चेतुमिच्छुस्सायोक्तः । सम्पादनरतः सन् । यायाः गलेः । अत्राहत: कर्मागेणां निहन्तुरिति सामान्यविशेषणेन सिद्धमपि मोहाक्रान्तेश्वराध विषयं मोहशत्रुनिहस्तृत्वं पराजितेश्वरादेर्मदनस्य विजयमपि विशेषेण प्रकटीकतु पुनर्विशेषणद्वयमाहेति भावः । कर्मारीणां मोहबोश्च निहन्तुषिजिलमदनस्याहतः चण्डेश्वरत्वं न दुर्घटम् । तदुक्तं समन्तभवस्वामिभिः'स्वदोषमूल स्वसमाधितेजसा निनाय यो निर्वयभस्मसारिकयाम् । जगाव तर जगतेऽपिमेनसा बभूव च ब्रह्मपवामृतेश्वरः' । यो म च याति विकार युवतिजनकटाक्षबाणवितोऽमि । स त्येव शूररो रणशूरो नो भवेच्छूर' इति ॥ २॥
__ अन्यय-पुण्यं सचिचोषः (स्वं ! पूर्व तावत् कारीणां मोहशत्रोः त्रिभुवनगुरोः अर्हतः धलितनभोभागं अभ्र लिहान कलासादिनियं हसत् इव धाम यायाः । ____ अर्थ -पुण्य का संचय करने के इच्छुक ( तुम ! पहले कर्म शत्रुओं में मोहात्रु के नाश करने वाले, काम को जीतने वाले, उन तप करने बालों में अग्रणी तीनों लोकों के गुरु अर्हन्त भगवान के मंदिर में जाओ, जो मन्दिर आकाश को बचल करने वाला है, जिसका अग्रभाग आकाश को छू रहा है और जो कैलाश पर्वत की शोभा पर मानों हँस रहा है। १. चण्डीश्वरस्पेत्यपि पाठः ।