________________
अथ द्वितीयः सर्गः
इतः पादवेष्टितानिविश्रम्याथ क्षणमिव भवान्पर्यटेसंदिवृक्षुः, शोभा तस्याः शतमखपुरी हेपयन्त्याः स्वभूत्या । स्निग्यश्यामं वपुरुपवहन्नागराणां फणाभू
द्भः कण्ठसविरिति गणैः सादरं वोक्यमाणः ॥ १॥ विश्रभ्येति । अथ उज्जयिनीगमनानन्तरे । भवान् त्यम् । मणमिय अल्पकाल मिव । इन शब्दो वाक्यालङ्कारे । विषम्य श्रममपनीय । स्निग्यश्यामं मसृणश्यामलम् । वपुः गात्रम् । उपवहन स्त्रीकुर्वन् । मागराणां नगरजनानाम् । गणे: समहः । 'समवायश्च यो गणः' इत्यमरः । फगाभृभर्तुः फणां विभ्रति ते फणाभुतस्तेषां भनाथस्य 1 कण्ठम्छविः कण्ठस्य गलस्य छविः कान्तिः । 'भाएछबिद्युतिवीप्तयः' इत्यमरः । इति एवम् अभिप्रायेण । सावरम् । बीपमाष: दृश्यमानः सम् । शतमापुरीं शतमलस्य पुरी नगरीममरावतीम् । 'नगरी वमरावती' इत्यमरः । स्वभूत्मा निजसम्पया । भूतिभंसितमम्पदि इत्यमरः । पयारयाः विशम्बयन्त्याः तस्याः विशालायाः । शोभा कान्तिम् । संबिलः संदृष्टुमिच्छुः । पर्यटेत परितः समाचरेत् । भवादप्रयोगा वं विहरेत्यर्थः ॥ १॥
अम्बय-अथ क्षणमिव विनम्य स्निग्धश्याम वपुः उपवहन् फणाभृद्भतुः कण्ठच्छविः इति नागराणां गणेः सावरं वोक्ष्यमाणः स्वभूत्या पातमनपुरी हपयन्त्याः तस्याः शोभं संदिवृक्षुः भवान् पर्यटेत् ।।
अर्थ-अनन्तर क्षणभर विश्राम कर तेज से यक्त श्यामवर्ण शरीर धारण करते हुए नागों के स्वामी के कण्ठ की छवि के समान है छवि वाले इस प्रकार नागरिक समूहों के द्वारा आदर पूर्वक देखे जाते हुए, अपने ऐश्वर्य से इन्द्र नगरो अमरावती को लज्जित करने वाली उस उज्जयिनी की शोभा देखने के इच्छुक आपको नगर के चारों ओर भ्रमण करना चाहिए।
पूर्वं तावद्धयलितनभोभागमभ्रंलिहाग्रं, कैलासाविधियमिव हसन्मोहशत्रोनिहन्तुः ।