________________
प्रथम सर्ग
१४५ वत्सनसोपहारः यसो नृत्समेव उपहारी उपायनं यस्मै तथोक्तः । उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । स्याः भवेः ॥ ११७ ॥
स्वः सौधेषु प्रणयमचिरात्संहरिष्यस्यवश्यं, मन्द्रातोद्यध्वनिषु सततारब्धसङ्गीतकेषु । हर्येष्यस्याः कुसुमसुरभिष्यध्वखिन्नान्तरात्मा, नोत्वा' खेदं ललितवनितापादरागाडूितेषु ॥ ११८ ॥ स्वः सौष्विति । अस्था: उज्जयिन्याः । मन्द्रातोचण्वनिषुमन्द्रो गम्भीर आतोयानां ध्वनिः शम्यो येषु तेषु । सततारप्रसङ्गीतकेषु सततमारब्धं सङ्गीत येष तेषु । कुसुमसुरभिषु सुमनः सुगन्धिषु । ललितवनितायावरागास्तेिषु ललित. वनिताः सुन्धरस्त्रियः 'ललितम् सुन्दरम्' इति पाब्दार्णवे । तासा पादरागंण लाक्षारसेन अङ्कितेषु चिह्नितेषु हयेषु सोधेषु । अध्वन्मिन्नान्तरात्मा अध्वना मार्गेण खिन्नः अन्तरालमा यस्य सः तथोक्तस्त्वम् । खेवं श्रमम् । नीत्वा अपनीय । स्वः सौधेषु स्वर्गहम्र्येषु । प्रणयं स्नेहम् । अचिरात् शीघ्रात् । अवश्यं निश्चयेन । संहरिष्यसि अपहरिष्यशि : स्वर्ग सोधेभ्योपि विशापाराणि परमोत्कृष्ट नीति तात्पर्यम् ।। ११८ ।। __इत्यमोघवर्षपरमेश्वरपरमगुरु श्रीजिनसेनाचार्यविरचितमेघदूतवेष्टितर्वोष्टते पायाभ्युदये तवान्यायां च सुबोधिकाख्यायां प्रथमः सर्गः ॥१॥
अम्बय–ता उत्तमद्धि पुरीं प्राप्य, बलभिषु उच्च ः विनम्घ तथा अस्याः सौधः स्वर्गवासप्रणयं उररीकृस्य जालोद्गीर्णैः केशसंस्कारधूप : उपचितवपुः, भवनशिखिभिः अन्धुप्रीत्या दत्तनृत्तोपहारः मन्द्रातोयध्वनिषु सततारब्ध सङ्गोतकेषु कुसुमसुरभिषु ललितवनितापादराहिशेष अस्याः हम्मेषु अवखिन्लान्तरात्मा ( त्वं ) खेद नीत्रा स्वः सोधेषु प्रणयं अचिरात् अयश्यं सहरिष्यसि ।। ___अर्थ- उत्तम ऋद्धि वाली उस विशाला नगरी में जाकर भवनों के उपरितन भागों पर पूर्ण विश्राम कर तथा इस उज्जयिनी के मफेद प्रासादों से स्वर्ग में निवास करने की आकांक्षा स्वीकार कर गवाक्षों से निकले हए स्त्रियों के केशों को सुगन्धित करने बाले, धूपों से परिपुष्ट शरीर वाले तथा बन्धु के आगमन की प्रीति से भवन के मयूरों नत्यरूप उपहार प्राप्त करते हुए, मृदङ्गों की गम्भीर ध्वनि वाले, जिनमें सदा सङ्गीत होता रहता है, फूलों से सुगन्धित, सुन्दरियों के चरणों के लाक्षाराग से चिह्नित इस विशालापुरी के धनियों के भवनों में मार्ग पर चलने के परिश्रम से खिन्न मन वाले तुम श्रम को दूर कर स्वर्ग के भवनों में तीव्र आकांक्षा का परिहार निश्चय से शीघ्र करोगे ।
इति प्रथम सर्गः। १, अध्वक्षेदं नयेथा इत्यपि पाठः । २. लक्ष्मी पश्यन्, इत्यादयोऽपि पाठः ।