________________
पायाभ्युदय लेखारमितचिमच्छकचापानुकारान् ज्योतिखारचितं च तत् शक्रया प तयोक्स तदनुकुर्वन्तीप्ति तथोक्तास्तान् 'ज्योतिभियोलदृष्टिषु' इत्यमरः । नानाभएपरचना योग्यरत्नप्रक्षेकान नानाभरणानां विविधालङ्काराणां रचनाया निर्माणस्य योग्यानि सानि च तानि रत्नानि च तेषां प्रवेका उत्तमास्तान 'प्रवेकानुत्तमोत्तमाः' इत्यमरः । विमाणां प्रवालानाम् । 'अय विद्मः पुसि प्रवाल पुनपुंसकम्' इत्यमरः । भांश्च खण्डानपि । अष्ट्वा प्रेक्ष्य । तोयमात्राकोषाः तोयमात्रेण अवशेषाः सहिताः । सलिलनिषयः समुद्राः । संलक्ष्यम्से जनरूपमीयन्ते रस्नसम्पद्भिरत्नाकराप्यतिरिच्यते इति भावः ।। ११६ ॥ ___ अन्वय-भूयः यस्यां विगिरचितान ज्योतिलखारचित रुचिमच्छावापान कारान् नानाभरणरचनायोग्यरत्मप्रकान् विद्रुमाणां भङ्गाम् च दृष्ट्वा सलिणनिधयः तोयमात्रावशेषाः संलक्ष्यन्ते । ____अर्थ---पुनः जिस विशाला नगरी में बाजारों में रखे गए ज्योतिलेखामों से रचित, कान्तिमान् इन्द्रधनुष का अनुसरण करने वाले अनेक प्रकार के आभूषणों की रचना के योग्य रत्नोत्तमों को तथा मूंगा के टुकड़ों को देखकर समुद्रों में रालो जस पानशे? र नाम, ऐसा पसूम पड़ता है।
भाषार्थ- उस उर्जायनी के बाजारों में जब लोग अनेक प्रकार के रत्नों और मूगों आदि को देखते हैं तो ऐसा मालूम पड़ता है कि रत्नों आदि का अपहरण हो जाने के कारण समुद्र में केवल जल ही रह गया है।
विश्रम्योपर्वलभिषु पुरीं प्राप्य तामुत्तद्धि, स्वर्गावासप्रणयमुरीकृत्य सोधस्तथाऽस्पाः । जालोगीणरुपचितवपुः केशसंस्कारधूपैबन्धु प्रीत्या भवनशिखिभिदंत्तनुत्तोपहारः ॥११७ ।। विश्रभ्येति । उसमबिम् उत्तमा ऋद्धियस्यास्ता प्रवृद्ध सम्पत्तिम् ता पुरीम् विशालाम् । प्राय गत्वा । वलभिषु भवनाच्छादनेषु 'आच्छादनं स्यातुलभिहोगाम्' इति हलायुषः। उच्चः परम् । विश्वम्य मार्गश्रममपनीय । सौधः राजसवनः । 'सौधोऽस्त्री राजसदनम्' इत्यमरः । स्वर्गावासप्रणयं स्वगंनिलयवत्प्रमोदम् । उररी. कृत्य अङ्गीकृत्य । "करसूरी घोररी च विस्तोरङ्गी कृते त्रयम्' इत्यमरः । तथा तद्वत् ! जालोन्गौणैः गवाक्षमार्गनिर्गतः । 'जालं गवाक्षमानाये जालके च भटागणे' इति यादवः । केशसंस्कारधूपैः युवतिकेशवासना प्रयुक्त धुपघूमः । उपचितवपुः सञ्चितशरीरः । 'तिदिग्धोपषिते' इत्यमरः । भवनशिखिभिः गृहमयूरैः । 'पिखाबल: शिखी केकी' हत्यमरः । 'मन्यु प्रोत्या बन्धोः बन्धुरिति वा प्रीत्या बन्धुप्रीत्या । १. शुक्लापानसन्तोषफरत्वान्मेघस्य बन्धुत्व मुक्त ।