________________
प्रथम सर्ग हारांस्तारांस्सरल 'घुटिकान्कोटिशः स शुक्तोः, शष्पश्यामान्मरकतमणीनुन्मयूख प्ररोहान् ॥ ११५ ॥
यस्यामिति । यस्याम उज्जयिन्याम् । अवनिपपया: राजमार्गाः । समासत्वादृक्पूः पध्ययोदित्यदन्तखम् । युगान्ते कालावसाने । 'पानाधङ्ग युगः युसि युग युग्मे कृतादिषु' इत्यमरः । आपीसतोया आपीत तोयं येषां ते शुभकजला इत्यर्थः । जलमय इव जलानि धोयन्ते येष्विति जलश्रयः समुद्राः । उचनान् उच्छितान् । 'उच्चप्रांशून्नतोदग्रोजितास्तु" इत्यमरः । शूर्पोन्मेयान् शूः प्रस्फोटनः उन्मातु योग्याः उन्मेयास्तान् प्रमाणाहन् ि । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । एकादिगणनया सङ्ख्यातुमशक्यामित्यर्थः । रत्नराशीन् मणिपृथ्जान् । 'पुजराशी तूकरः' इत्यमरः । तारान् शुद्धान् । 'तारो मुक्तादिसंशुधौ तरले शुञ्जमौक्तिके' इति विश्वः । तरलघुटिंकान् तरला धुटिका येषां तान मध्यमणिभूतमहारत्नवुतान् । 'तरलो हारमध्यगः' इत्यमरः । 'पिण्डे मणी महारत्ने घुटिकानदवारणे' इति शन्यार्णवे । हारान् मुक्तावलीन् । कोटिशः अनेकशः । कोटिः प्रकर्षचारानसंख्या पक्षान्त रेषु' इति भास्करः । शङ्ख शुक्तीः शङ्खश्च शुस्तयश्य तथोक्तास्ताः । उन्मयूख प्ररोहान् उदगतकिरणाकुरान । शष्पश्यामान शष्पवनद्धयामवर्णान् । 'शष्य बालतृणं चास:' इत्यमरः । बिभ्रति घारयन्ति ।। ११५ ॥
अन्वय-मस्यां अवनिपपथाः युगान्ते आपीततोमाः जलधयः इव शूर्पोन्मेयान सदग्रान् रत्नराशीन तरलगुटिकान् तारान् हारान् कोटिशः पाशशुस्तीः उन्मयूख'प्ररोहाम् शभश्यामान् मरकतमणीन् विभ्रति । ___अर्थ-जिस उज्जयिनी नगरी में राजमार्ग प्रलयकाल में शुष्क जल वाले समुद्रों के समान सूपों से नापने योग्य ऊँचे ऊँचे रत्नों के ढेरों, मध्यमणिभूत महारत्नों, शुद्ध मोतियों, हारों, करोड़ों शंख और सीपियों तथा ऊपर की ओर जाने वाली किरणों से सम्पन्न नवोन घास के समान हरे वर्ण वाले मरकतमणियों को धारण करते हैं !
भूयोनानाभरणरचनायोग्यरत्नप्रवेकाञ्, ज्योतिलेखारचितरुचिमच्छकचापानुकारान् । दृष्ट्वा यस्यां विपणिरचितान्तिद्रुमाणां च भग्नान, संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ११६ ।।
भूम इति । यस्यां विशालायाम् । भूयः पुनः । विपणिनितान् विपणिषु पग्यवीथिका सु रचितान् प्रसारितान् । 'विपणिः पायबीपिका' इत्यमरः । ज्योति- .. १. तरलगुटिकान् !