________________
प्रथम सर्व
१४१
अस्य यत्र कल्लोलान्तसम्म शिशिरः शीकरासारखाही भूतोद्यानः मदमधुलिहतानि व्यजयम् प्रियतमः इन प्रार्थनाचाटुकार : अङ्गानुकूलः शिप्रावातः स्त्रीणां सुरतग्लानि हरति ।
जिसके
करने से ठण्डा, aari के समूह को बहा ले जाने वाला, उद्यान को कंपाने वाला, मतवाले भौरों की मधुर जारको प्रकट करता हुआ रमणको प्रार्थना के लिए प्रियवचन बोलने वाले प्रियतम के समान और शरीर को अनुकूल ( सुखकर स्पर्श से युक्त ) लगने वाला शिप्रानदी का पवन स्त्रियों की रतिक्रीड़ा के परिश्रम को दूर करता है ।
draणयाक्स किल कलहे युद्धशौण्डो 'मुरुण्डः, प्रचोतस्य प्रियदुहितरं वत्सराजोऽत्र जल्ले । हैमं ताल भवनमभूत्र तस्यैव राज्ञो, हासालापैरिति रमयति स्त्रीजमो यत्र बालान् ॥ ११३ ॥
I
तीक्ष्णस्येति । अत्र दृश्यमान प्रदेशे । युद्ध शौण्ड: युद्धे मत्तः । 'मस्ते क्षौण्डोत्कट क्लीखाः' इत्यमरः । सुदण्डः सः वत्सराजः । 'वंशराजः' इत्यपि पाठान्तरम् । उदयनराज इत्यर्थः । कलहे रणे । प्रद्योतस्य प्रद्योतनाम्नः उर्जायनीपतेः । तीक्ष्णस्य क्रूरस्य । मरेः शत्रोः प्रियदुहितरं वासवदत्ताभिधां प्रियपुत्रीम् । जलं किल जहार किल । मत्र एतत्प्रदेशे । तस्यैव राज्ञः वत्सराजस्य । हेमं सुवर्णमयम् 'हेमादिभ्योऽञ्' इति अनृत्यः । तालब्रुमवर्भ तालवृक्षारण्यम् । अभूत् अभवत् । इति एवमुपाख्यानेन । यत्र उज्जयिनी नगर्थ्याम् । स्त्रीजनः । बालान् अर्भकान् । 'बालस्तु स्यान्माणवकः ' इत्यमरः । ह्रासालापैः ह्रास्यवचनेः । रमयति क्रीडयति ॥ ११३ ॥ शैलं शैलप्रतिमवपुषा पोडयन्तुन्मदिष्णू, निघ्नन्व्याला कुपित समवर्तीय मेघं मरुत् । अत्रोभ्रान्तः किल नलगिरि: स्तम्भमुत्पाटय दर्पादिव्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ११४ ॥
शैलमिति । अत्र स्थले । शैल प्रतिमवपुषा क्ष्माभृत्सदृश शरीरेण बलवदे हेमेध्यर्थः । गिरिम् । पीडयन् मर्वयन् । उम्मविष्णून् उन्मदितुमिव उन्मदिष्णवस्ताम् । अतिमत्तानित्यर्थः । ' जन्मदिष्णुस्तुन्मदिता' इत्यमरः । कालान् दुष्टभृगान् । 'व्यालः सर्वे दुष्ट गजे श्वापदेना शठे त्रिषु' इति नानारत्नमालायाम् । कुपितसमदर्शी कुपित्तान्तकवत् । 'समवर्ती परेतराद्' इत्यमरः । निघ्नन् निहितन् १. नरेन्द्र इति पाठान्तरं ।