________________
पार्वाभ्युदय यस्यामीति । यस्था पूर्याम् ! उच्च उदग्रान् । उपवनतरून आरामदुमान् ! मानयन् संश्लेषं वितन्वन् । आनमन्निति इति पाठे समंता संपतन उच्च नमिपेन् प्रहीकुर्वन् । बौधिक्षोभात् तरङ्गकम्पनात् । अधिकशिशिरः अतीवशीतलः । सारसानां पक्षिविशेषाणाम् 'सारसी मैथुना कामी गोमी पुष्कहयः' इति यादवः । अथवा सारसानां हंसानाम् । 'पक्रसारसयोहंसः' इति शब्दार्णवे पटुमयकलं पटु प्रस्फुटं मदेनाब्यक्तमधुरम् । 'ध्वनौ तु मधुरास्फुटे कलः' इत्यमरः । कूजितम् । अकगौर्यैः जलबिन्दुनिचर्यः । दीर्घाकुर्वन् सम्भावयन् । प्रत्यूषेषु प्रभातेषु । 'प्रत्यूषोहमुखम्' इत्यमरः । स्फुटितकमलामोधमत्रोकषायः स्फुटितानां विकसिसाना कमलानाम् आमदिनपरिमलेन मैश्या संसर्गेण कषायः सुरभिः । रागद्रव्ये कषायोऽस्त्री नियासे रसे' इति यादवः । 'मातरिश्वा सदागतिः' इत्यमरः 1 सम्वरसि विहरति ॥११॥
अन्धय---उच्च: अवनतरून नामयत् धीनिक्षोभात् अषिकशिशिरः सारसानां पटुमदकलं कूजितं दीर्घाकुर्वन् स्फुटितकमलामोदमैत्रीकवायः मातरिश्वा यस्यां प्रत्यूषेषु अकणोधः सञ्चरति । ___ अर्थ-ऊँचे उपवन के वृक्षों को झुकाता हुआ तरङ्गों के क्षोभ से अत्यधिक ठंडा, सारसों के स्पष्ट और भद अध्यषत मराज को फैलाता हआ और विकसित कमलों के परिमल के सम्पर्क से सुगन्धित वायु जिस उज्जयिनी नगरी में प्रातःकाल भी जल विन्दुओं के समूह से युक्त होकर बहता है।
कल्लोलान्तर्यलनशिशिरः शोकरासारवाही, धृतोद्यानो मदमधुलिहां व्यञ्जयन्सिजितानि । पत्र स्त्रीणां हरति सुरतग्लानिमानुकूलः, शिप्राबातः प्रियतम इव प्रार्थना चाटुकारः ॥ ११२ ।। कल्लोलान्तरिति । यत्र पुर्याम् । कल्लोलान्तवलनशिशिरः तरङ्गमध्येबलनेन भ्रमणेग शिशिरः शीतलः । शोकरासारवाहो शीकराणामासारं वेगवद्वषं बहतीत्येवं शीलस्तथोक्तः धूतोचानः याम्पितोद्यानपवनः ! मदमधुलिहां मत्तमधुकराणाम् । सिजिलानि अन्यरतध्वनीन् । पम्मपन् प्रकाशयन् । शिप्रावासः शिप्रानाम् तत्पुरिकाचित् समीपगता नदी तस्याः बातः । प्रार्थना चाटुकारः प्रार्थना सुरत्तयाचना तत्र चाटूनि प्रियवचनानि करोतीति तथोक्तः । पुनः सुरतार्थ प्रियवचनयोजक इत्यर्थः । 'कर्मणोऽम्' इत्यण्त्यः 1 प्रियतम इव वल्लभ इव । स्त्रीण अङ्गनानाम् । अङ्गानुकूल: शरीरस्य सुखस्पर्शः । अन्यत्र गाहालिङ्गन स्पर्श सुखप्रद इत्यर्थः । सुरसग्लानि प्राक्तननिथुबनरवेदम् । हरति नुमति ॥ ११२ ॥