________________
प्रथम सर्ग
१३९. जल्दी पार कर जहाँ के गांव के बूढे लोग उदयन की कथा के जानकार हैं, ऐसे अवन्ति देश में पहुँचकर विशाल सम्पत्ति वाली पूर्वोक्त उज्जयिनी को जाओ।
ध्यावालं भुवनहितां तां पुरीमुत्तद्धि, लक्ष्म्याः शश्वन्निवसनभुवं सम्पदामेकसूतिम् । स्वरुपीभूते सुचरितफले स्वर्गिणां गांगतानां, शेषः पुण्यैः कृतमिव विवः कान्तिमत्खण्डमेकम ॥११॥ ध्याषणेति । स्वणि देवानाम् । सुचरितफले सम्बरितफन रखोपभोगलक्षणे । स्वस्पीभूते अल्पे सतीत्यर्थः। गो गतानाम् इलामितानाम् । पुनरपि भूलोकभाजानि त्यर्थः । 'गरिलाकुम्भिनी क्षमा' इत्यमरः । यो स्वर्गोपभोगावशिष्टः । पुण्यैः सुकृतः । कृतं विहितम् । कान्तिमत् कान्तिरस्यास्तीतिकाम्तिमत् सारभूतमित्यर्थः । एक मुख्यम् । 'एके मुख्यास्यकेवलाः' इत्यमरः । निवः स्वर्गस्य मणमिव भागामिवेत्युत्प्रेक्षा । प्रतिभासनानामिति शेषः । भुवनहितां लोकपूजिताम् । उत्तमद्धिम् उत्तमाऋदिमवर्य यस्यास्ताम् 1 लश्म्याः रमायाः । शश्वग्निवसनभुवम् अनवरतनिवासभूमिम् । सम्पदा सम्पत्तीनाम् । एकसूति मुख्यप्रसव स्थानम् । तां पुरोम् विशालाक्यनगरीम् । व्यावर्ण्य वर्णयित्वा । भलं पर्याप्तम् । भवागोचर महिमत्वात निःोषं वर्णयितु न शक्येत्यर्थः ॥११०॥
अन्वय-तां भुवन महिना उत्तमद्धिं लक्षम्याः शश्वन्निवसनभुवं, सम्मका एकमूति, सुपरितफले स्वरूपीभूते गां गतामा स्वर्गिणां पोषः पुष्पः दिवा हृत एक कान्तिमत् खण्डं इव तां पुरी व्यापमं अलम् ।
अर्थ-लोकपूजित, उत्तमऋशि वाली, लक्ष्मी का सदाकालिक निवासस्थान, सम्पत्तियों का अद्वितीय उत्पत्ति स्थान, पुण्यफल के क्षीण हो जाने पर पृथ्वी पर आए हुए देवों के अवशिष्ट पुण्यों द्वारा स्वर्ग से लाए गए, स्वर्ग के एक उज्ज्वल टुकड़े के समान उस उज्जयिनी नगरी का वर्णन ( इतना ही ) पर्याप्त है।
पस्यामुफचरुपवनतनामयन्मातरिश्वा, वीचिक्षोभावधिकशिशिरः सञ्चरत्यकणौधः । वोघोकुर्वन्पटु मवकलं कूजितं सारसानां,
प्रायूषेषु फुरितकमलामोवमैत्रीकषायः ॥१११।। १. हमिव ।