________________
१३८
पाभ्युिदय विधानेन । 'विधिविधाने दैवेपि' इत्यमरः । कार्यम् धात्वम् । त्यति जहाति । स: विधिः । स्वयंव भवतैष । उपपायः कर्तव्य इत्यर्थः । इयं पञ्चम्यवस्था सक बिधिरेक वृष्टिरन्यत्र सम्भोगः । तत्काश्यस्य तदभाव निबन्धमत्वादिति भाषः ।
अन्वय-हे सुभग ! क्षामा आपाण्डुः प्रतनुस लिला वेणिका घारमन्ती हेसस्वानः प्रार्थना चा? विवधती इव विरहाबस्थया ते सौभाग्यं यजयन्ती एषा येन विधिना काय त्यति सः त्वया एव उपपायः । ___ अर्थ-हे मनोहर अङ्ग वाले ! दुर्बल शरीर वाली, कुछ-कुछ पाण्डुवर्ण, थोड़े जल रूप वेणी को धारण की हुई हंसों की आवाज से रमण हेतु प्रार्थना रूप चाटुकारी सो करती हुई विरह की अवस्था से तुम्हारे सौभाग्य को प्रकट करने वाली यह सिन्धु नदी जिस विधि से कृशता को छोड़े, उस विधि को तुम्हें ही करना चाहिए।
सत्यप्येवं पथि बहुविधे संविधानानुषड़े, मुख्य स्वार्थप्रतिहतिभयादाशु गत्यावशेषम् । प्राप्याषन्तीनुवयनकथाकोविवग्रामवृद्धान्, पूर्वोद्दिष्टामुपसर पुरीं श्रीविशाला विशालाम् ।।१०९॥
सतीति । पपि मागें। भविषे अनेक प्रकारके । एवं कथितरीत्या । संविधा. मानुषङ्ग अनुषजनमनुषङ्ग सम्पर्कः संविधानस्य कार्यान्सरस्य अनुषन स्तस्मिन् । सत्यपि तथापि । मुख्य स्वार्थप्रतिहतिभपात प्रधानभूत स्वप्रयोजनभाभीते । 'अर्थोभिधेयरैव स्तुप्रयोजन निवृत्तिषु' इत्यमरः । अवशेषम् अबशिष्टमार्गम् । आशु शीघ्रम् । गया। उपयनकथाकोषिवनामवृद्धान् विम्दतीति विक्षाः 'शाकुगप्रीगुपान्त्याकः' इति क प्रत्ययः । ओकसो घेद्यस्यानस्थ विधाः कोविदाः 'पृषोदरादित्वादोकारो लुप्तः साधुः ।' उदयनस्य वत्सराजस्य कथानां वासक्यतापहरणाधुपाश्याना कोविधाः परिज्ञानिन: ग्रामेषु में श्रद्धा वीर्घवयस्काः तपोक्ताः उदयनकथाकोविदाः ग्रामवृक्षाः पेषु तान् । अवम्तीम अवन्तीनाम जनपवान् । प्राप्य गत्वा । पूर्वोद्दिष्टा प्रागुक्ताम् । भीषिक्षालो सम्पतिशालाम् । विशाला उज्जयिनी पुरीम् । 'विशालोजयिनी समा' इत्यभिधानात् । उपसर ग्रज ॥१०९।।
अन्धय-पथि एवं बहुविचे संविधानानुषहगे सति अपि मुख्यस्वार्थ प्रतिहतिभयात् अवशेष आशु गत्वा उदयनकथाकोविदग्रामवृद्धान् अवन्तीन् प्राप्य श्रीविशाला पूर्वोद्दिष्टां पुरौं। उपसर ।
अर्थ–रास्ते में इस प्रकार के अनेक करने योग्य कार्यों में लगे रहने पर भी प्रधानभूत अपने प्रयोजन का नाश होने के भय से शेष रास्ते की