________________
प्रथम सर्ग
१३७
ध्वन्यते । वेणीभूत प्रतनुसलिला प्रागधेणो इवानी वेणी भवति स्मेति तथोक्त घेण्याकार पलितप्रवाहं प्रतन प्रकर्षेण स्तोकं सलिन यस्याः सा तथोक्ता । सिम्युः सिन्भुनाम नदो । 'नदे सिन्धुशभद' इति वजन्ता। शिथिलवसना विश्लिष्ट वस्था । पृष्टा निर्लज्जेति यावत् । अङ्गनेव वनितावत् । हंसश्रेणीकलाविपतिभिः ईसानां श्रेण्याः सजे. कला: 'कलो मन्द्रस्तु गम्भीरे इत्यमरः । विरुतयः शब्दास्ताभिः । त्वां भवन्तम् । उपाडपंतीय समीपमावारयन्तीचे । दृश्यते लक्ष्यते 1 अत्र स्वल्पजलस्वात शिथिलवमनमुत्प्रेक्ष्यते इति तातगर्यम् ।।१०७
अन्वय-तां असीनस्य से मार्गे वेणीभूनप्रतनुमलिला तटरुहतरुम मिभि: जीर्णपणैः पाण्डुच्छाया सिन्धुः धृष्टा शिथिलवसना अङ्गना इव हंसश्रेणी कस्ट विरुतिभिः त्वां उपाहयन्ती इव दृश्यते ।
अर्थ-निविच्या मदी को पार करने वाले, अथवा पारकर जाने वाले तुम्हारे मार्ग में थोड़ा जल ही है वेणी जिसकी, तीर पर उगे हुए वृक्षों से भिरने वाले सुखे हुए पत्तों से पीले वर्ण वाली सिन्ध नामक नदी अविनीत तथा शिथिल वस्त्र अथवा परित्यक्त वस्त्र वाली कामिनी के समान हंसों की पंक्तियों को गम्भीर आवाजों से मानों तुम्हें बुलाती हुई सी दिखाई देगी।
क्षामापाण्डुः प्रतनुसलिला वेणिकां धारयन्ती, हंसस्वानरिव विदधती प्रार्थनाचाटुमेषा । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती, काश्य येन त्यजति विधिता स त्वयोपपाचः ॥१०॥
क्षामेति । हे सुभग मनोरमाङ्ग। मामा कृशाङ्गी। पागः पाण्डुरवर्णा । 'हरिणः पाण्डुर पाण्डः' इत्यमरः । प्रतनुसलिला स्तोकतोया। बेणिका बण्याकारं धारयन्तीति वेणीकृतफेशपाशा वा ।णी च वेणी बन्धे जललनों' इति वैजयन्ती । धारयन्तो हंसस्वानेः मन्द सानरः । प्रार्थनाचा प्रार्थना प्रियवचनम् । अस्त्री नाः चटु श्लाघा प्रेम्णा' इत्यमरः । विवधतीव विदधली । तत्पः । 'नदुग्धति हो। 'अच्छोशतुः' इति नम् । कुर्वनीव विरहावस्थया यल्लकदशनया 'वियोगो मदनासस्था निहो यल्लक बिदुः' इति धनञ्जयः । 'दलावस्थाने निधा' इत्यमरः । ते तत्र । सौभाग्यं सुभगत्वम् । 'हृद्भगगिन्धोः' । उभयपद स्पारच् । ज्य
जयन्ती प्रकाशयन्तो । एषा सिन्धुः बामिनीति वन्यते । येन विधिना येन १. अभूततदभावे नि: 'पी' इति योघः । २. पाण्डः।