________________
प्रथम सग
स्रोस इति । पपि विशालापुरीमार्गे । लुटग्मीमलोलापताश्याः लुठन्तः स्फुरतः मीना एवं लोले चम्पले आयले दीर्षे अक्षिणी यस्याः सा तस्माः । श्रीविक्षोभस्तनितविहगणिकाचीगुणाया: बोचिक्षोभेन तरङ गवलनेन जातं स्तनितं घोषणं विहगानां पक्षिणां श्रेणिः पंक्तिः 'घणो रेखास्तु राजयः' इत्यमरः । वीचि क्षोभ
नितेन सहिता विहगणिस्तथोक्ता सैव काञ्चोगुणो रसनादाम यस्यास्तस्माः ! 'स्त्रीकट्या मेखला काञ्ची सप्तकीरसना तथा' इत्यमरः । स्वलिससुभगं गमन. स्खलनेन सुभगं यथा तथा । संसपंन्त्याः गच्छन्त्याः । दशितावर्तनाभेः दर्शितः आवतोंमोभ्रमः स एव नाभियस्याः सा सस्या 'स्यादावर्ती भासा भ्रमः' इत्यमरः । निविम्यायाः बिध्यादचलात् निष्क्रान्ता निविनध्या नाम नबी । 'गतादिषु प्रादयः' इति समासः । तस्याः स्रोतः । 'स्रोतोम्वुसरणं स्वतः इत्पमरः । प्रवाहमित्यर्थः । किमपिकिमपि बीप्सायां द्विः। यत्किमनि । प्यम्मिताकतवृत्तिः पञिता प्रकरिता आकृतस्ये अभिप्रायस्य बत्तिर्वर्तनं यस्य तथोक्तः सन् । 'आफूतं स्पावभिप्रायः' इति ध्यालिः । पश्यन् अवलोकयन् । ब्रज गच्छ ।
अन्यय-पथि लुबमीनलोलायताक्ष्याः वीचिक्षोभस्तनितविहगणिकान्धी गुणायाः दर्शितावर्तनामः स्वलितमुभर्ग संसर्पस्याः निविष्यायाः किमपि किमपि भ्यजिसाकूतवृत्तिः स्रोतः पश्यन प्रा ।
अर्थ--(आप) रास्ते में लोटती हुई मछलियाँ ही हैं नेत्र जिसके, तरङ्गों के चलने से शब्द करने वाले पक्षियों की पंक्ति ही है करधनी जिसकी, दिखलाई है आवत रूपी नाभि जिसने तथा जो स्खलित गति से मनोहर रूप से जा रही है ऐसे निर्विन्ध्या नदी के प्रवाह को देखते हुए, कुछ अपने अभिप्राय को भी प्रकट करते हुए जाओ ।
स्वय्यौत्सुक्यं स्फुटमिव विनाप्यक्षरेय जयन्स्याः, किचिल्लज्जावलितमिव संवर्शितामागमायाः । निविन्ध्यायाः पथि भव रसाम्पतरः सलिपल्प, स्त्रीणामाचप्रणयवचन विभ्रमो हि प्रियेषु ॥ १०६ ॥ त्वयोति । पथि उज्जयिनीमार्गे । त्वयि भवति । औस्मुक्य लाम्पट्यम् । प्रारः विना अणेः उच्चारणमन्तरेणापीत्यर्थः । 'पृथग्नितान्तरेणतें हिरुङ्नाना च वर्जने' इत्यमरः । स्फुट व्यक्तम् 'स्फुटं प्रध्यक्तमुत्त्रणम्' इत्यमरः । व्यक्जयत्या इव व्यक्तीकुर्वन्त्या इव । फिञ्चिालजावलित किञ्चिदीषत् लज्जया हिया आवलितं वनसनस्वं यथा भवति तथा । संशिसाप्तागमायाः संशितः व्यजितः आप्तस्य प्रियस्थ आगमः आगमनं ययेति बहुमोहिः । तस्या इघ । एवं भासमानायः निविष्यायाः वनिताया इति ध्वन्यते । समिपत्य समीपं गत्वा । रसाभ्यन्तरः रसो