________________
पाश्र्वाभ्युटर जत्रैणिः कुसुमधनुषों दूरपातैरमोधेमर्माविभिठपरिचितभ्रूधनुर्यष्टिमुक्तैः । विद्युदामस्फुरितचकितैयंत्र पौराङ्गनानां, लोलाऽपाङ्ग यवि न रमसे लोचनैर्वञ्चितः स्याः ॥१०४॥
रिति । य: ओपन्याम् । कुसुमधनुषः कुसुमान्यव धनुमंस्य तस्य मन्मथस्प । 'पुष्पधन्वा रतिपति' इत्यमरः । क्षेत्र: जयनशीलर्माणैः । दूरपतिः दुरपातः पतनं येषां तैः । अमोध: न मोषाः अमोधास्तः । 'मोघं निरर्थकम्' इत्यमरः । सफलैरित्यर्थः । मर्माविद्भिः मर्मस्थानम् आसमन्ताभेदद्भिः । दृढपरिचितभूषन: यष्टिमुक्सः दुई गाई परिचितगभ्यस्त भ्र वावेवधनुः दृढपरिचितं च तत् धनुश्व तपोक्त । तदेव वा यष्टिदण्डस्तस्या मुक्ता नं: मदनावस्थोद्रेकरित्यर्थः । विशुहामस्फुरितचकितैः विद्युद्वाम्नो विद्यमालामाः स्फुरितं स्फुरणं तेन चकित : कम्पितः। लोलापाड्ने लोलएकञ्चलोपाङगो येषां यैः 'लोलश्चलसतष्गयोः' बपाङ्गो नेत्रयोरङ्गे' इत्युभयत्राप्यमरः । पौराङ्गनाको पूरे भवाः पौराः पौराणामलानास्तथोक्ताः । पौराश्च ताः बङ्गनाश्चेति वा तासां । लोचनः नयनः । यदि म रमसे न क्रायसि । चेतहिं । वञ्चित: प्रतारितः । स्याः भवेः । सदपाङ्गनिरीक्षणाभावे जन्मवैफल्यं भवेदेति तात्पर्यम् ।। १०४ ॥
अन्वय-यत्र पौराङ्गनानां विद्युद्दामस्फुरितचकितः लोलापान कुसुमधनुषः दृढपरिचितभ्र धनुष्टिमुक्तः मर्माधिभिः अमोघः दुपात: जैनः बाणः यदि न रमसे ( तया ) लोपनः बञ्चितः स्याः ।
अर्थ-जिस उज्जयिनी नगरी में नागरिकों की सुन्दर स्त्रियों के बिजली के चमकने से प्रदीप्त चंचल नेत्रान्त वाले, कामदेव के अत्यन्त परिचित भ्रकुटि रूप धनुर्यष्टियों से छोड़े गए, ममं का छेदन करने वाले, अचक, दूर गिरने वाले और जयनशील बाणों से यदि रमण नहीं करते हो तो नेत्रों से वञ्चित हो जाओगे अर्थात् दोनों नेत्रों के होने का फल तुम्हें प्राप्त नहीं होगा।
भावार्थ-यहाँ बाणों का अर्थ स्त्रियों के नेत्रों से है। इदानीमुजयिनी गच्छतस्तस्मान्तरे निविन्ध्यासरितः सम्बन्धमाहस्रोतः पश्यन्वज पथि लुठन्मोनलोला यताक्ष्याः, निविन्ध्यायाः किमपि किमपि व्यज्जिताकृतवृत्तिः । वोषिक्षोभस्तनितविहगणिकाचीगुणायाः, संसर्पस्पाः स्खलितसुभगं वर्शितावर्तनाः ॥ १०५ ॥