________________
प्रथम सर्ग
१३३
कर्णभूषण कमल मुरझा गए हैं ऐसे फूलों को तोड़ने वाली उन स्त्रियों के मुखों को छाया देने से समय तक एवं ममालु होते हुए हुन उस बन नदी की पुष्प, लता, तृणादि से आच्छादित तटभूमि पर अत्यन्त वेग से नहीं जाना ।
वक्रोऽप्यध्वा जगति स मतो यत्र लाभोऽस्यपूर्वी, धातुं शक्यं न वनपथात्का सिकाग्रार्जु नान्तात् ।
वक्रः पन्था यदपि भवतः प्रस्थितस्यो तराशां, प्रणमुख मा स्म भूरुज्जयिन्याः ॥१०३॥
वन इति । यत्र मार्गे । अपूर्व: अलब्धपूर्वः लाभः प्राप्तिः । अस्ति वर्तते । सः अध्या मार्गः । वोऽपि आजवर हितो पि । जगति लोके । मतः अङ्गीकृतो भवति । फासिकाग्राजु मान्तात् कासिका एवं अग्रम् आदिर्यस्य कासिकाः अर्जुन एवं अन्तो यस्य अर्जुनान्तः का सिकाग्रश्चासावर्जुनान्तश्च तथोक्तस्तस्मात् मार्गःविशेपात् । वनपथात् अनस्य पन्थाः वनपथस्तस्मात् 'ऋषपूपथ्यवोदित्यश्समासान्तः' कान्तारमार्गात् । यातुं गन्तुम् । ननु भवषयम् । धलं भवतीति शेषः । सरा कौबेरीदिशम् | प्रस्थितस्य गन्तुमुद्यतस्य । भवतः तव । पश्याः उज्जयिनी मार्गः । - अनुजुः । यदपि यद्यपि भवति चेदीत्यर्थः । उज्जयिन्याः विशालानगरस्य 'विशालोज्जयिनी समे' इत्यमरः । सोधोत्सङ्ग प्रणयविमुखः सौधानामुत्सङ्गेषुपरिभागेषु प्रणय- परिचयः तस्य विमुखः पराङ्मुखः । मा स्म भूः न भवेत्यर्थः । 'लट् च स्मेन' इति धातोर्मास्मयोगेन लुङ् । 'लङ लुङ च' इत्यादिना माहीत्यमनिषेधः । अलका प्रस्थितस्य उज्जयिनोगमने मार्गो वक्रोऽपि उज्जयिन्यां प्रेक्षक सम्भवादवश्यं गन्तत्यमेवेति भावः ॥ १०३ ॥
I
अन्वय-पत्र अपूर्वः लाभः अस्ति स मन्या वक्रः अपि जगति मतः । उत्तराणां प्रस्थितस्य भवतः पन्थाः यद्यपि वक्रः ( तदपि ) कासिकाग्रार्जुनान्तास् वनपथात् ननु यातु ं शक्यम् । ( ततः ) उज्जयिन्याः सौवोत्सङ गप्रणयविमुखः माल्मभूः ।
अर्थ -- जिस मार्ग में अपूर्व लाभ है वह मार्ग टेढ़ा होने पर भी संसार में आदर को प्राप्त है। उत्तर दिशा की ओर जाते हुए यद्यपि तुम्हारा मार्ग टेढ़ा होगा, फिर भी कासों का अग्रभाग जिसका प्रारम्भ है तथा अर्जुन वृक्ष जिसके अंत में हैं ऐसे जंगल के रास्ते से जाना सम्भव है । ( जंगल पार करने के ) अमन्सर उज्जयिनी के प्रासादों के ऊर्ध्व भागों से परिचय करने में (तु) पराङ्मुख न होना ।