________________
आमाणाम् । पिकाजासवानि मागत्रीमुकुलानि । 'मय मागधरे । गनिकाः यूपिकावष्ठा' इत्यमरः । 'कोरकलालककलिका कुमलमुकुलानि तुल्फ्रानि' इस हलायुधः । नवझलकणेः नूतनजलविन्युमिः । निषिञ्चन् आकुर्वन् । व्रज गच्छ ।
अग्नय-रम्प्रोत्सङ्गे शिख निपतग्निर्मराराधहृवं पर्यारूद्रुमपरिमतोसत्यके तव शैले विश्रान्तः सन् वतनदीतीरजाना उद्यानानां पिकाजालकानि नबनलक: सिकान बज । ___ अर्प-रमणीय उपरितन प्रदेश वाले, शिखर से गिरते हुए झरनों की ध्वनि से मनोहर, सब ओर से उगे हुए वृक्षों द्वारा सब ओर से व्याप्त पर्यन्त भूमि वाले उस नीच नामक पर्वत पर विश्राम करके क्न की नदियों के तटों में उत्पन्न बगीचों के जुही के मुकुलों को नए जल के विन्दुओं से सेचन करते हुए जाओ।
अध्यारो लपति तपने पुष्पगुल्मावकोणाँ, तस्यास्तोरक्षितिमतिपतेातिधेगाहयालुः । गण्डस्वेदापनयनरजाक्लान्तकोस्पलाना,
छायावानाक्षणपरिचितः पुष्पलायोमुखानाम् ।।१०२॥ अध्यात इति । अध्यासे उपर्याल्ले । सपने सूर्ये । तपतोतिसपन् तस्मिन् । इति शतृत्यः । यसपनयनवजाक्सातकर्णोत्पलानाम् गण्डयोः क्रयोलयोः स्वेवस्यापमयनेन प्रमार्जनेन वा पीडा तया क्लान्तानि मलानानि कर्णोत्पलानि येषां तेषाम् । पुष्पलायोग्रजानां पुष्पाणि लुनन्तीति पुष्पलाग्यः पुष्पावधायिकाः स्त्रियः 'कर्मणोऽण' "टिट्ठण्ठे' इत्यादिना की। सासा भुवानि तेषाम् । छायाबानास अनातपस्य दानात् । कान्तिवानाम्यति ध्वन्यते । 'छाया स्वनाप्लये कान्ती' इस्यमरः । कामुकदर्शनाकामिनां मुखविकासो भवतीति भावः । अपरिचितः झणं संस्पृष्टः । बयालुः कारुण्यशीलः सन् । “निद्वासन्द्रा' इत्यादिना दयाशवाबालुत्यः । तस्याः नद्याः । नद्या इत्येव का पाठः पुष्पगुल्माश्कीर्णा पुष्पयुता गुरुमास्तः लतासातः अबकीणी विकोणम् । तीरक्षित सटभुवम् । नासिवेगात् मन्दगमनात् । अतिपसेः गच्छ ।।१०२।।
अवय-बध्यारूढे तपने तपति ( सति ) गणुस्वंदापनयनरुलालान्तकोंत्पलानां पुष्पलावीमुखानां छायादानात् क्षणपरिचितः वयालुः () तस्या पुष्पगुल्मावशीणी तीरक्षिति नातिवेगात् अतिपतेः । ___अर्थगनमण्डल के मध्य में स्थित सूर्य के तपने पर ( प्रखर किरणों से युक्त होने पर ) गालों पर पसीना हटाने से उत्पन्न पीड़ा से जिनके