________________
प्रथम सर्ग
१३१
पितात: पुष्पशय्याभिरिचतो निचितोत्तो मध्यप्रदेशो येषां तानीति बहुधोहिः । है: 'शिलामभिः गुहाभिः । उवामानि उत्कटानि । 'गृहभेदविट्प्रभावाधामनि' इत्यमरः । योवनानि यूनां भावान् । प्रथयति प्रथमसीति प्रथयन् तस्मिन् प्रकटयति । अमुषिमन् शैले नीचरगे । सव भवतः । प्रेम स्महः । समुचितं सुयोग्यमिवेति । विद्धि एवं जानीहि । उत्कटयौवनाः क्वचिदनुरवता वाराङ्गना विधभव्यबहारकाहिसण्यो मात्रादिभयात् निशीथसममें विविक्त समय देशमाश्रित्य रमत इति बहुलमस्ति प्रसिद्धिः ।।१०।।
अन्षय-शिलानः म्योमोत्सन परिम्रजति क्रीडा दम्पतीमा निधुवनविधी सस्तस्त्रग्भिः पुष्पशयाचितान्तः शिलाश्मिभिः उद्दामानि यौवनानि प्रथयति वा अमुस्मिन् शैले तब समुमितं प्रेम विद्धि ।
अर्थ-पाषाणों के अग्रभाग द्वारा आकाश प्रदेश को छने वाले, अथवा क्रीडा करते हुए दम्पतियों की मैथुनको सिधि में हुई माला वाले तथा जिनके मध्यभाग फूलों की शय्या से व्याप्त हैं ऐसे शिलागहों के द्वारा ( पर्वत की शिलाओं में उकेरे गए गृह ) उत्कट ( अमर्यादित ) यौवन को प्रकट करने वाले इस पर्वत पर तुम्हें समुचित प्रेम का अनुभव हो अर्थात् इस पर्वत पर तुम्हारे लिए प्रेम प्रकट करने का अवसर है। अथावेष्टितानि
रम्योत्सने शिखरनिपतन्निर्झरारावहुचे, पर्यारूढ द्रुमपरिगतोपत्यके सत्र शैले। विधान्तः सन्त्रज बननदीतीरजानां निषिञ्चन्नुधानानां नवजलकर्णपिकाजालकानि ॥१०॥
रम्योत्सङ्ग इति । शिखरनिपतग्मिराराबहाचे शिवरान्निपतन्निति कासः । सचासौ निझरएवेति कर्मधारयः । तस्यारात्रो ध्वनिरिति तत्पुरुषः । हृदयस्य प्रियो हृद्यः 'पपथ्य' इत्यादिना यत्यः । 'हृदयस्य हुधापलासः' इति हृदादेशः । तेन हृद्य इति भासः । तस्मिन् । पर्यारूढगुमपरिगतोपत्यके परितः बाल्दाः प्रवृद्धास्ते च ते दुमात्र कर्मधारयः । तैः परिगता परित्सा उपत्यका उपरिभूमियस्यति बहुमोहिः । तस्मिन् । रम्योत्सले रम्य उत्सङ्ग पार्यो यस्येति बहुधोहिः । तस्मिन् । तत्र शैले नीचर चले । विश्रान्तः सन् अध्वश्रमरहितः सन् । वमनवीतीरसानां बने अरण्ये या नद्यः तासां तीरेषु जातानि रूहानि अतिक्रमणेत्यर्थः । उद्यानानाम् १. कास इति सूतीया सत्पुरुषस्य संज्ञा । २, भास इति तृतीया तत्पुरुषस्म संज्ञा ।