________________
पार्श्वभ्युदय
1
सोसादिति । यः भोरभिख्यो गिरिः । पण्यस्त्रीरतिपरिमलोवृणारिभिः पण्यस्त्रियो ने 'बारस्त्री गणिका वेश्या स्त्री रूपजीविनी' इति शब्दार्णवे । तासां रतिपरिमलो गन्ध विशेषस्तं 'विमर्दोत्थे परिमल:' इत्यमरः । गत्या विर्भवन्तीतिरनिरिमलोद्गारोणितैः । सोपहारैः पुष्पहारादियुतः । लसान लतामयानि वेश्मानि तथोक्तानि रुसावेदमान्येव छतावेश्म कानि तैः लतागृहः । नागराणां नगर जमानाम् । भोगोई कं भोगोत्वम् । कपयसि ब्रवीति | सोडलावद्रिः स एष नोचैरद्रिः समग्रग्राषोपानं सम्पूर्णलाम भागैः । 'समग्र सफल पूर्णम्' इत्यमरः । प्रहृगणं नवग्रहृनिकायम् । उपग्रहो स्वीकरणाय । एवं व्योम | उद्यन् उद्गच्छवि । ते तव । प्रीतये प्रेम्णे । नितराम् अधिकम् । भवतु अप्युन्नतत्वात् प्रेमकरोस्तिवति तात्पर्यम् । अत्री दुगारिवाब्दस्य गौणार्थस्वात् न जुगुप्साबहवं प्रस्तुत काव्यस्यायं शोभाकरण एव । तदुषलं दण्डिना 'निष्ठ्यूतो गोवा न्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र आभ्यां कक्षां विगाहते' इति ॥९९॥
अन्य – पपस्त्रीरतिपरिमाद्गारिभिः सोपहारः छतावेश्मकैः नागराणां भोगोद्रेकं कथयति सः समापारी ग्रहगणं उपगृहीतु श्व खं उधन् असो अह्निः से नितरां प्रोये भवतु ।
अर्थ – जो नीच नामक पर्वत वेण्याओं से रतिक्रीड़ा में विमंदित पुष्प आदि की सुगन्धि को प्रकट करने वाले ( पुष्प आदि ) उपहारों से युक्त लताओं से निर्मित बेश्याकार मण्डपों (लता गृहों) से नागरिकों के भोगों की अधिकता को कहता है, समस्त पत्थरों के अग्रभागों से मानों तारागणों को बन्दी बनाने के लिए ही आकाश में ऊपर की ओर जाता हुआ यह पर्वत तुम्हारे अत्यधिक आनन्द के लिए होगा अर्थात् तुम्हें अत्यधिक आनन्द देगा ।
१३०
प्रेमामुष्मिस्तव समुचितं विद्धि शैले शिलाप्रे,
मोत्सङ्गं परिमुजति वा पुष्पशय्या चितान्तैः । त्रस्तत्र ग्र्भािनधुवनविधौ क्रीडतां दम्पतीनामुद्दामामि प्रथयति शिलावेश्मभिर्जीवनानि ॥ १०ou प्रेमेति । शिलाप्रेः पापाणाः । योमात्सङ्गम् आकाश प्रदेशम् । परिमृजति परिमाष्टीति परिमृजन् तस्मिन् । 'सूजी शुखी' शतृस्य या अथवा | श्री विहरताम् 1 वम्पतीनां स्त्रीपुरुषमिथुनानाम् । 'दम्पती जम्पती जायापती' इत्यमरः । निषुवनविधौ सुरतविधानं । 'निषुयनं रतम्' इति 'विधिविधाने देखे च' इत्यप्यमरः । वस्त्र विभः स्रस्ताः शिथिलताः स्रजो मालायेषु तानि स्त जितैः । 'स्तं ध्वस्त भ्रष्ट स्कल्तं पयुतं गलितम् इत्यमरः । पुष्पवाय्या