________________
प्रथम सर्ग स्वं सेवेथाः शिखरिणममुतां निशां मुक्तशको, विद्युद्दामस्फुरितचिमदीपिकायोतिताशः। सिद्धस्त्रीणां रतिपरिमलासिताधित्यकान्तं, त्वत्सम्पर्कास्पुलकितमिव प्रौतपुष्पैः कम्दवः ।। ९८॥ त्वमिति । विशुद्दामस्फुरितचिमहीपिकायोतिताशः स्फुरिता चासौ रूधिश्च तथोक्ता सास्पास्तीति स्फुरित रुचिमती सा चासौ दीपिका च तथोक्ता विद्युतां तविता दाम माला विद्युदामब स्फुरितत्रिमद्दीपिकेति फर्मधारयः । तमो द्योतिताः प्रकाषिताः माशः दिशो यस्मेति बहुव्रीहिः । मुक्तशा मुक्ता त्यक्ता शङ्का भाशा मेना साविति बहुव्रीहिः । त्वं भवान् । स्वरसम्पति भवत्सङ्गमात् । प्रोडपुष्पः प्रवृत कुसुमः । 'प्रवृद्धं प्रौढमेषितम्' इत्यमरः । करम्य) नीपवृक्षः । 'नोपधियफ कम्पास्तु हरिप्रियः' इत्यमरः । पुलकितमिव पुलकानि अस्य सम्मातानोलि पुलकिशमिय सम्आतपुलकवत् । सिबास्त्रीणां सुरयोषिताम् । रतिपरिमले भोगोचितगन्धद्रव्यवासनाभिः । 'विमर्दोत्ये परिमलो गन्धे जनमनोहरे' इत्यमरः । वासिताधिरपकारतम् अधित्यकायाः पर्वतोवभूमेः अम्तीवसानस्तथोक्तः । 'भूमिरूवमपित्यका' इत्यमरः । 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽन्तिकेऽस्तके' इति नानार्थमालायाम् । वासितोऽधित्यकान्तो यस्येति बनीहिः । प्रमु' शिखरिणम् । मोरभि, भूधरम् । तां मिशा रात्रिम् । 'निशा निशोधिनी रात्रिः' इत्यमरः । सेवाः भजस्व ।। ९८ ॥
अन्वय---सिवस्त्रीणां रतिपरिमल, वासिताधित्यिकान्तं प्रौठपुष्पैः कदम्ब: स्वत्सम्पति पुलकित इव अमुशिखरिणं विशुद्वामस्फुरितरुचिमदीपिका घोत्तिताशः मुक्तशतवं तां निशा सेवेथाः ।
अर्थ-सिद्ध स्त्रियों की रति क्रीड़ा के समय उत्पन्न मालादि के गन्धों से सुगन्धित पर्वत के ऊपरी भाग से युक्त प्रदेश वाले, प्रौढ पुष्पों वाले कदम्बों द्वारा मानो तुम्हारे सम्पर्क से पुलकित इस पर्वत को विद्युन्माला के चमकाने से कान्तियुक्त दीप से दिङ्मण्डल को प्रकाशित करने वाले तुम निःशङ्क होकर उस रात्रि का ( पूरी तरह ) सेवन करो। नोट-इस पर्वत को उस रात सेवन करो।
सोऽसावद्रिर्भवतु नितरां प्रीतये ते समग्रग्रावोपाग्नैर्ग्रहगणमियोपगृहीतुं खमुद्यन् । भोगोद्रेकं कथयति लतावेश्मः सोपहारैयः पण्यस्थीरतिपरिमकोवगारिभिनगिराणाम् ॥१९॥