________________
१२८
पाश्र्वाभ्युदय विगकलर्भ रोधःप्रान्तै बडिण्डीपिण्डं वेत्रवत्याः सभ्र भङ्ग मुखं इव पलोमिः पयः तस्यां प्राणमात्रानिमित्त से पासण्यम् । __ अर्थ- हे रसिक! अच्छे आस्वाद वाले, क्रीड़ा करने के लिए उत्पन्न चंचलपने वाली मछलियों के संघर्ष से कीचड़ युक्त, पक्षियों के बच्चों से किनारे के समीपवर्ती प्रदेश में विरनित फेन समह वाले, बेत्रवती (नदी) के भ्रकुटी वाली नायिका के मुख के समान चंचल तरंगों वाले जल को उम वेत्रवती नदी में अपनी प्राण-रक्षा के लिए तुम्हें पीना चाहिए ।
पोत्वा तस्यां सलिलममलं जीविकांकृत्य किञ्चि, न्नीत्वाऽहस्त्वं क्वचिदनुमते हर्म्यपृष्ठे निषण्णः । दृष्ट्वा दृश्यं विलसितमदो नागराणां दिनान्ले, नोचैराख्यं गिरिमधिवसंस्तत्र विश्रामहेतोः ॥१७॥ पाल्वेति । तस्या देवत्याम् । अमले निर्मलम् । 'मोऽस्त्रोपापपङ्कयोः' इत्यमरः । सलिलं जलम् । 'सलिलं कमले जलम्' इत्यमरः । पीत्वा पानं कृत्वा । किञ्चित् ईपत् । जोविकां कृत्य जीवनं कृत्वा । 'जीविकोपनिषदिव' इति ति सम्मा । 'क्ता नन; प्यः' इति प्यादेशः । अनुमते सम्मते । क्वचित् करिमश्चित् । हर्म्यपृष्ठे घनिनामावासपृष्ठभागे । 'हयादि धनिनां वासः' इत्यमरः । निषण्णः उपविष्टः । महः दिनम् । विघाहदिवसे' इति वनजमः 1 नीत्वा यापयित्वा । मागराणां नगरे भवाः नागरास्तेषां नागरजनानाम् । दृश्यं दृष्ट योग्यम् । अद: एतत् । बिलासतं वर्तनम् । दृष्ट्वा प्रेक्ष्य । सिमान्ते सापाले । तत्र विदिशानगरी समीपे 1 विधामहेतोः विधान्तिनिमित्तम् । 'विश्रमो धन' इति वा दीर्घः । पथनमापनयनार्यमित्यर्थः । नीरामयं नोरिति आख्या यस्य तम् । गिरि अद्रिम् | त्वं भवान् । अधिबसेः 'सोनूपाध्याङ्' इति आधारे कर्म । गिरी वसेत्यर्थः ॥१७॥
अन्वय-नं तस्यां अमलं सलिलं जीविकांकृत्य किश्चित् पीस्वा क्वचित अनुमते हयंपृष्छे निषण्णः अहः नोवा नागराणां अदः दृश्य विलसितं दृष्ट्वा दिनारते विश्रान्ति हेतोः नौचराव्य गिरि अघिबसेः ।
अर्थ-तुम उस वेत्रवती नदी में निर्मल जल को जीवन के साधन के समान मानकर कुछ पीकर अपनी इच्छानुसार किसी धनी के निवास के ऊपरी भाग में बैठकर दिन बिताकर नागरिकों के उस देखने योग्य विलास को देखकर दिन की समाप्ति के समय विश्राम के लिए नीच नामक पर्वत पर निवास करो।