________________
प्रथम सर्ग
१२७
'भाषितं वासितं त्रिषु' इत्यमरः । स्वावु मधुरम् । दीर्घिकाम्भः क्रीडा सरः खलिलम् । 'बापी तू दीधिका' इत्यमरः । तीरोपान्तस्तनितसुभगं कूलसमीपे स्वनितेन गर्जितेन सुभगं मनोहरं यथा भवति तथा पास्यसि पानं करिष्यसि । तत्र विदि शार्थ्याम् । यातस्य गतस्य । ते तत्र विपुला महतो विभान्तिः विश्रामः । · स्यादिति शेषः । मन्ये एवमहं जाने ।। ९५ ।।
अन्वय - ( है ) सुभग ! यत्र कह्लाराङ्क सुरभिशिखिरं स्वच्छं उत्फुल्लपद्मं वाताकीर्णैः कुवलयदः वासितं स्वादुदीर्घिकाम्भः तीरोपान्त स्तनित सुभगं पास्यसि - तंत्र यातस्य ते विपुला विश्रान्तिः ( इति ) मन्ये ।
अर्थ - हे सुन्दर यश अथवा माहात्म्य वाले ! जिस विशालनगरी में सफेद कमलों से चिह्नित, सुगन्धित, शीतल, स्वच्छ, विकसित पद्मकमलों से युक्त, वायु से व्याप्त, नीलकमलों के समूह से सुगन्धित ( एवं ) स्वादयुक्त बावड़ी के जल को किनारे के समीपवर्ती प्रदेश में गरजने में सुन्दर लगते हुए पियोगे । वहाँ ( विदिशा नगरी में ) जाने पर तुम्हें बहुत विश्राम मिलेगा, ऐसा मैं सोचता हूँ ।
पातव्यं ते रसिक सुरसं प्राणयायानिमित्तं, तस्यां लीलास्फुरितशफरा घट्टनैरात्तपङ्कम् ।
रोषः प्रान्ते विहगकलभे द्वडिण्डोरपिण्डं,
:
सभ्रूभङ्ग मुखमिव पयो वेत्रवरयाश्चलीयः ॥ ९६ ॥
पातव्यमिति । रसिक भो सरस तस्यां राजघान्याम् । लोम्र्म्याः चला ऊर्मयोगी यो यस्याः सा तथोक्ता तस्याः । 'भङ्गतरङ्ग ऊर्मिक स्त्रियां वीचिः ' इत्यमरः । भवस्थाः वेत्रवतीनाम नद्याः । रोषः शते तीरनिकटे । लोलास्फुरितफराने: लीलया स्फुरितः प्रबुद्धः शफराणां मत्स्यानामाघट्टनैः सङ्घर्षणैः । 'शकरो निमिषः स्लिमिः' इति धनञ्जयः । आत्तपङ्क प्राप्तकर्दमम् । विकलभै: पक्षिपतैः । बद्ध डिण्डीरपिण्डं बद्धो रचितः डिण्डीराणां फेनानां पिण्डः यस्य तत् । 'डिण्टीरोऽधिकः फेनः' इत्यमर: । सुरसं सुशोभमो रसः स्वादु शृङ्गारादिर्वा यस्य तद् 1 पयः तोयम् । पयः क्षीरं पयाम्बु च' इत्यमरः । श्रूभङ्गे बोन रचना सहितम् । मूखमित्र आननवत् । ते तव । प्राणपात्रानिर्मितं प्राणरक्षार्थम् । यात पानाहि भवतीति शेषः । कामिनाम घरास्वादनं सुरतादतिरिच्यत इति तात्पर्यम् ॥ ९६ ॥
अन्वय - ( भो ) रसिक ! सुरसं लीलास्फुरितशफराघट्टने आतपङ्क, १. चलोमिः ।
: