________________
१२६
पाश्वभ्युदय
सौध इति । उपनिषत्तृष्ण उपनिषन्ती तृष्णा यस्यासौ तस्य सम्बोधनम् है सम्भव मनोरथ | कोतुकार्थालोफनाभिलाषिन्नित्यर्थः । त्वं भवान् । एनां विदिशापुरीम् । गषा प्राप्य सोधोत्सङ्गे राजभवनप्रदेशे 'सोधोऽस्त्री राजसदनम्' इत्यमरः । क्षणं क्षणपर्यन्तम् । 'कालायोप्सी' इति द्वितीया । सूष्णीं जोषम् । निषण्णः निषीदति स्म निषण्णः उपविष्टः सन् । जालोद्गीर्णेः जालात् गवाक्षात् 'जालं समूह आनामो गवाक्ष आरकेष्वपि इत्यमरः । उद्गीर्णेः निर्गतः । मनोज्ञः मनोहरैः । धूपधूमैः यक्ष धूमैः सुरभिततनुः परिमलितशरीरः । ' संजातं तारकादिभ्यः' इति इतस्त्यः । वरस्त्रीणां गणिकानाम् । वारस्त्री गणिका बेश्या' इत्यमरः । निधुवनति सुरतकीडाम् । प्रेक्षमाणः पश्यन् । कामुकत्वस्य विलासितत्वस्य । 'बिलासी कामुकः कामी स्त्री परी रति लम्पट : 1' इति शब्दाणं महत् फलमपि उ प्रयोजनमयि । सद्यः तत्काल एव । लब्धा प्राप्स्यसि । 'डुलभष् प्राप्तौ लुट् ।। ९४ ।।
अव्यय - उपनिषत्तृष्ण त्वं एनां गत्वा सोघोत्सङ्गं क्षणं कृष्णी निषण्णः जानोक्षीर्णे भाजी विधुवर प्रेक्षमाणः कामुकत्वस्य महत् अपि फलं सद्यः लब्धा ।
अर्थ ---- समुत्पन्न अभिलाषा वाले आप विदिशा नामक राजधानी में जाकर भवनों के ऊपरी भाग में थोड़े समय मौन बैठकर खिड़की से निकलते हुए मनोहर धूप के घरों से जिसका शरीर सुगन्धित है ऐसी वेश्याओं को सुरतक्रीड़ा को देखते हुए कामुकपने के बहुत बड़े भी फल को शीघ्र हो प्राप्त कर लोगे ।
विश्रान्तिस्ते सुभग विपुला तत्र यातस्य मन्ये, कलाराङ्कं सुरभि शिशिरं स्वच्छमुत्फुल्लपद्मम् । वाताकीर्णेः कुवलयदलैर्वासितं दीर्घिकाम्भस्तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्र ॥ ९५ ॥
विश्रान्तिरिति । सुभाष भो मनोहराङ्ग । यत्र पुर्य्याम् । कह्लाराङ्कां कारा- देव अङ्क चिह्न यस्य तत् । 'सौगन्धिकं तु कलारं हल्ल के रक्तमन्ध्य कम् 'उत्सङ्गचिह्नमोर' इत्युभयत्राप्यमरः । सुरभि प्राणतर्पणम् । शिशिरं शीतलम् 'सुबीम: शिशिरो जहः । तुषाः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः' इत्यमरः | स्वच्छ्रं सुष्ठु अच्छे निर्मलम् । त्रिष्वायाधात्प्रसन्नोऽच्छः' इत्यमरः । उत्फुल्लपद्मम् उत्फुल्लानि विकसितानि पद्मानि यस्मिन् तत् । वाताकीर्णेः मारुताकुलितैः । कुवलधवलैः । 'दलं पर्णं छदः पुमान्' इत्यमरः । वासितं परिमलितम् ।
ין