________________
प्रथम सर्ग
१२५.
सालोक्य़ां श्रियमिव भुवों रूपिणी नाभिभूतां, तेषां विक्षु प्रथितविविशालक्षणां राजधानीम् ।।९३॥ गत्वेति । पवाविसलत्केतुहस्तः वायुना विचलकेतव एव हस्ता येषां तः । 'ग्रहभेदे ध्वजेकेतुः' इत्यमरः । उच्चभंचनशिखरैः उन्नतागारशृङ्गः। अभीषणम् अनवरतम् । दूरात् दविष्ठदेशतः । त्वां भवन्तम् । आपरतीमिव आकारयन्तीमित्र । हे अ स्पर्धायाम्।' 'वाचि धातोः' शतृत्यः । 'नुदुग्' इति डी । मसात् इति नम् । सालोषना प्राकारोलतां । 'प्राकारो बरणः सालः' इत्यमरः । रुपिणी रूपमस्यास्तीति रूपिणी तां । मत्वर्थ छन् । 'ग्' इति हो। भुवः भूमेः । रूपिणी मूर्ती । श्रियमित्र सम्पत्तिमिव । 'सम्पत्तिः श्रीश्च लक्ष्मीच' इत्यमरः । तेषां दशाणानाम् । नाभिभूतां नाभिभवति स्येति तथोक्ता ताम मध्यगतामित्यर्थः । विनु आशासु । प्रथितषिविशालक्षण प्रथितं प्रसिद्ध विदिशाला मामधंय यस्यास्ताम | 'लक्षणं नाम्नि पिल्ले च' इति विश्वः । राजधानी धीयते स्म पानी राज्ञां धानी तथोक्ता । करणाघारे चानट् । 'टिट्ठ' इति डी । कुद्योगाचच षष्ठी। तां प्रधाननगरीम् । 'प्रधान नगरी रामा राजधानीति कथ्यते' इति शब्दार्णथे । गत्वा प्राप्य । पश्येः अवलोक्यः ।।९३॥
अन्वय-पवनविचलकेतुहस्तः भवन शिखरः त्वां दूरात अभीड़ा उच्च: आह्वयन्ती इव, भुवः रूपिणी इव सालोदना श्रियं, नाभिभूतां दिक्षु प्रथितदिविशा लक्षणां तेषां ( दशार्णानां ) राजधानी गत्वा पश्यैः ।
अर्थ---(जो) वायु के द्वारा हिलाए हुए ध्वजा रूप हाथों से युक्त भवन के शिखरों द्वारा तुम्हें दूर से निरन्तर मानों ऊँचे स्वर से बुला रही है, जो पृथ्वी की प्रशस्त आकृति के समान प्राकार से उन्नति को प्राप्त शोभा अथवा लक्ष्मी है, शरीर स्थनाभिकमल के समान दशार्ण देश के मध्य में स्थित सभी दिशाओं में विदिशा नाम से प्रसिद्ध ( उस ) दशारें की राजधानी में जाकर उसे देखना।
सौथोत्सझे क्षणमुपनिषत्तृष्ण तूष्णीं निषण्णो, जालोदगीणैः सुरभिततनु पधमैमनोज्ञैः। वारस्त्रीणां निधुवनरति प्रेक्षमाणस्त्वमेना,
गत्वा सद्यः फलमपि महस्कामुकत्वस्य लब्धा ।। ९४ ॥ १. राजधानी शब्दस्य काकाक्षि गोलकन्यायेन गस्वेति स्वाप्रत्यये 'पश्यः' इत्यत्र .
चक्रमरवेनालयः ।