________________
पार्श्वाभ्युदय
अर्थ - पुनः तुम्हारे समीप में पहुँचने पर पके हुए फलों के कारण श्यामवर्ण वाले जामुनों के वृक्षों से रमणीय, ऊँची शाखाओं के अग्रभाग से आकाश के तल प्रदेश को छूने वाले अपने श्रेष्ठ वृक्षों से प्राप्त शोभा वाली दशार्ण देश की उद्यानभूमियाँ घोंसला बनाने वाले अनेक प्रकार के -पक्षियों से व्याप्त हो जायँगी ।
इत्यभ्यर्णे भवति विलसद्वामहासे मुक्तासारप्रकटितरवे के किनामुत्मदानाम् । नृत्यारम्भं घटयति मुहुर्नू नभूतपङ्काः, सम्पत्स्यन्ते कतिपय दिनस्थाहिंसा दशार्णाः ॥१२॥
इतीति । विलसद्विषुद्दामहासे विलसद्विद्युदेव उद्दाम उत्कटो हासो यस्य तस्मिन् । मुक्तासारप्रकटितर मुक्तः पातितः आसारो घारावृष्टिः तेन प्रकटितो वो ध्वनियंस्म तस्मिन् । 'आसारो वेगवतुर्षम् ।' 'ध्वनिष्यान रखस्वनाः' इत्यप्यमरः । उन्मवानां सन्तुष्टाना । केकिनां मयूराणां । मुश्यारम्भम् नर्तनव्यापारम् । 'स्यादभ्यादानमुद्धात आरम्भ:' इत्यमरः । मुहः असकृत् । घटयति घटयतीति घटयन् तस्मिन् सम्बन्धं कुर्वति । भवति त्वयि । इति एवं प्रकारेण ॥ अभ्यणं समीपगते । दशार्णाः देशाः । उष्भूतः उत्तम्नकर्दमाः । पङ्कोऽस्त्री शादकर्दमी' इत्यमरः । कतिपय विनस्थाहिंसाः कतिपयेष्विव दिनेषु स्थायिनो वर्तनशीलाः हंसाः येषां ते तथोक्ताः । 'पोटायुवतिस्तोककतिपय' इत्यादिना कतिपयशब्दस्योत्तरत्वेपि विनशब्दस्योत्तरत्वमत्र शास्त्रस्य प्रायिकत्वात् । नूनं सत्यम् । सम्परस्यन्ते भविष्यन्ति ।। ९२ ।
१२४
अन्य – इति विलसद्विद्युदुद्दामहासे मुक्तासारप्रकटितरवे उन्मदानां के किना नृत्यारम्भं मुहुः घटयति भवति अभ्यर्णे ( सति ) उद्भूतपङ्काः दशार्णाः नूनं कतिपयदिनस्याहिंसा सम्पत्स्यन्ते ।
T
अर्थ - इस प्रकार शोभायमान बिजली ही जिसका हास्य है, वेगवती वर्षा को छोड़ने के कारण जिसके द्वारा ध्वनि प्रकट की जा रही है तथा जिसने सन्तुष्ट मयूरों के नृत्यकार्य को बार बार सम्पन्न कराया है, ऐसे आपके ( मेघ के ) समीपवर्ती होने पर कीचड़ युक्त दशार्ण देश में हंस निश्चय ही ( वर्षा के प्रारम्भ को देखकर ) कुछ ही दिनों तक ठहरेंगे । गत्वा पश्येः पवनविचलत्केतु' हस्तैरभोक्षणं, दूरादुर्भवन शिखरे राष्ट्र्र्यन्तीमिव स्वाम् ।
१. के तुहस्तैरित्यत्र रूपर्क । २. उत्प्रेक्षालंकारः आह्वयतीमिवेत्यत्र, श्रियमिवेत्यत्रापि च ।