________________
प्रथम सर्ग
१२३ मूकाः पुस्कोकिलाः येषां ते तथोक्ताः । वर्षाकाले कोकिलाना मुकभावत्वादिस्यर्थः । गृहलिभुजां गृहकाकानाम् 'मलिभग्वायसा अपि' इत्यमरः । नोडारम्भः कुलायप्रारम्भैः 'कुलायो नोडमस्त्रियाम्' इत्यमरः । आकुलप्रामस्याः आकुलाः आकीर्णाः ग्रामाणां त्याः रथ्यावृक्षाः येषु ते तथोक्ताः 'चैत्यमायतने जनबिचे चोद्देशपादपे' इति विश्वः । नवपरिकराः नवः परिकरः प्रोक्तरूपः परिवारो येषो ते तथोक्ताः । नवीनो नूतनो नवः । परिकरः । 'पयंजपरिवारयोः' इत्युभयत्राप्यमरः । संजायेरन् सम्भवेयुः ।। ९० ॥
अन्धय- सन्गवृत्ती वय आयितजसपा सोनोई, समिसंरूहसस्याः मूकपृस्कोकिला: गृहबलिभुजां नीडारम्भः माकुलयामचंत्याः छ नयनसुभगाः नवपरिकराः मजायेग्न् । ___ अर्थ-तुम्हारे दशार्ण प्रदेश के निकट पहुँचने पर तथा जलकणों की वर्षा करने पर दशार्ण देश के सीमान्तप्रदेश किञ्चित् उत्पन्न धान्याङ्करों से युक्त, मूक कोयलों वाले, काक आदि ग्राम पक्षियों के घोसलों की रचना से सङ्कीर्ण वृक्ष वाले नेत्रों को आकर्षित करने वाले और नए परिवार वाले हो जायेंगे।
भूयस्तेषामुपवनभुवस्तुशाखाग्रघृष्टव्योमोत्ससैनिजतरुवरैरात्तशोभाः फलादयाः । सम्पद्येरन्विविधविहगराकुला नोडकृभिः, त्वय्यासन्ने परिणतफलश्यामजम्बूवान्ताः ॥ ११ ॥ भूय इति । भूयः पुनः । तेषां दशार्णदेशानाम् । त्वपि भवति । मासाने समोप गते सति 'समीपेमिकटासन्न' इत्यमरः । टुङ्गशाखाग्रघृष्टप्पोमोत्सङ्ग उन्नत शाखा : घृष्टः व्योमोत्सङ्गो गगनतलं येषां तः । निमसरवर, स्वकीयवृक्षोसमः । 'देवाबृत्त वरः श्रेष्ठे विषु क्लीवे मनाक प्रिये' इत्यमरः । शासशोभाः प्राप्तद्युतयः । फलाढ्याः फलभरिताः । उपवनभुवः आगमभूमयः । आरामः स्यादुपवनम्' इत्यमरः । मोजकृभिः नोखं कुर्वन्तीति नीस्कृतस्तैः । विविधषिहमैः नानापक्षिभिः । 'खगे विहङ्गविहगविहङ्गमविहायसः' इत्यमरः । आकुलाः सङ्कीर्णाः। परिगतफलश्यामजम्भूबनान्सा: परिणतः परिपक्वः फलंः श्यामानि पानि जम्बूवनानि तैरन्तारम्याः । 'मृतावसिते रम्ये समाप्तावन्ते' इति शब्दार्णवे ।। सम्पधेरन् भवेयुः ।। ९१ |
अन्वय-भूयः त्वयि आसन्ने परिणतफलश्यामजम्बूबनान्ताः, तुङ्गशाम्बान घृष्टव्योमोत्सङ्ग निजतरुवरः आत्तशोभाः, फलाढ्याः तेषां उपवनभुवः नौजकृभिः विविषविहगः आकुलाः सम्पोरन् ।