________________
१२२
पार्वाभ्युदय स्वत्सान्निध्यात्कलुषितपयः पूर्णशालेय वप्राः,
पाण्डुल्छायोपवनवृत्तयः केतकै; सूचिभिन्नैः ॥ ८९ ॥ विन्ध्योपान्तादिति । विस्योपान्तात् विन्ध्याचलसमीपात् । गतवतः यातयतः । तक भवन्तः । सूविभिन्नः सूच्या भियन्ले स्म सूचिभिन्नानि तैः निविचभूतरित्यर्थः । केतक केतककुसुमैः । पाछायोपवनवृतयः उपवनानां तयस्तयोक्ताः 'प्रान्तती वृतिः' इत्यमरः । पाण्वीछाया कान्तिः यासा सास्तथोक्ताः पाण्डुच्छाया उपवनवृतयो येषां तें तथोक्ताः । त्वत्साग्निधात् तव मेघस्म सामीप्यात् । कलुषितपयः पूर्णशालेय अभा: कलुषितपयसा पता विनोदकेन पूर्णाः शालोनामुद्भबोचिताः शालेयाः 'श्रीहि झालेर्दण' ते च ते बनाः बाराश्च तथोक्तास्ते येषां ते कलुषितपयः पूर्णशालेयवप्राः । 'फलषोऽनच्छ आविलः' 'क्षेत्र पहेयशालेय प्रोहियाल्यु
भयोचितम् ।' पुनपुसक्योवनः क्षत्रं केदार इत्यपि' इत्यमरः । रम्पारामाः रम्या आरामा उपवनानि येषां ते तथोक्ताः । 'आरामः स्यादुपवनम्' इत्यमरः । बशोर्णा: दशाणख्यिा देशाः । नातिवूरे समीपे। अलुक्समासः । नयनविषये नेरगोचरे । सच: तदेव । संपतिष्यन्ति संप्राप्स्यन्ति ।। ८९ ।। ____ अन्वय-सूधिभिन्नः केतक: पाण्डुमछायोपवनवृतयः त्वत्सान्निध्यात् कलुषितपयः पूर्णशालेयत्रप्रा: रम्यारामाः दशार्णाः विध्योपान्तात् अप्तिदुरै न गतवतः तव नयनविषये सद्यः सम्पतिष्यन्ति ।
अर्थ-अग्रभाग में विकसित केतको के फूलों के द्वारा पोले प्राचीरों से युक्त उपवन बाले तुम्हारी निकटता के कारण कलुषित जल से भरे हुए शालिधान्य के उत्पत्ति क्षेत्र तथा रमगीय उद्यानों वाले दशार्ण नामक जनपद विन्ध्याचल के समीपवर्ती प्रदेश से अत्यन्त दूर न गए हुए तुम्हारे नयन विषय को शीघ्र ही प्राप्त होंगें (तुम्हें दृष्टिगोचर होंगे )।
तेषामाविष्कृतजललवे त्वय्युपासन्नवृतौ, सीमोद्देशा नयनसुभगाः सामिसंस्कृतस्याः । सज्जायेरनवपरिकरा मूकपुंस्कोफिलापत्र, नीडारम्भंगुहबलिभुजामाकुलपामत्याः ॥१०॥ तेषामिति । तेषां दशार्णानाम् । माविकृतजललवे प्रकटीकृतजलकणयुषते ।। त्वयि भवति । उपासन्नवृत्ती उपासन्ना वृत्तिर्यस्य तस्मिन् अत्यासन्नवृत्त यति । सोमोशाः सीम्नां प्रदेशाः । 'सामान्त उपशल्यं स्यास्सीमसीमे स्त्रियामुभे' इत्यमरः । नयनसुभगाः नेत्र गोधराः । सामिसंहासस्याः ईषत्समुत्पन्नसस्याङ्कराः । मूकस्कोकिलाः पुमांश्यते कोकिलाश्च तथोक्ताः । 'अवाचि मूकः' इत्यमरः ।