________________
प्रथम सर्ग
जड़तया । 'चनो मेधे मूत्तिगुणे त्रिषु मूते निरन्तर' इत्यमरः । मान्यमेव मन्दत्यमेव । अहम् उत्पश्यामि अहं तक्रयामि १८५।।
अन्वय-सखे ! ध्यान हेतोः यत् इद गम्भीरत्वं अधुना लाया त जोया संक्षोभाणां विरश्चनशतः अधि अधृष्यं दृष्ट्वा मत्प्रियार्थ घनतया अतिधैर्यात् द्रुतं अपि यियासोः तव मान्द्यं एव अहं उत्पश्यामि । ___ अर्थ-हे मित्र ध्यान के लिए जो यह गम्भीरता इस समय लक्षित हो रही है, वह मेरे विचलित करने के सैकड़ों प्रयोजन के द्वारा भी तिरस्कार न होने योग्य देखकर मेरी प्रेयसी के लिए मेघरूप धारण करने से अत्यन्त धैर्यपूर्वक शीघ्र जाने के इच्छुक होने पर भी आपकी जडता ( मन्दता ) हो है, ऐसी मैं मम्भावना करता हूँ।
भावार्थ-हे मित्र ! आपको विचलित करने के सैकड़ों प्रयोजन हैं, इनका तिरस्कार नहीं किया जा मकता है। यह जानकर मेरी प्रेयसी के पास मेघरूप धारण कर अत्यन्त धैर्यपूर्वक शीघ्र जाने के इच्छुक भी आप देरी कर रहे हैं, यह आपकी ध्यान की गम्भीरता से पता चल रहा है।
भूयश्चाहं नवजलधराधौतसानुप्रदेशे, नृत्यत्केकिध्वनिमुखरिते स्वागतं तन्वतोव' । पाचं चोच्चैर्वहति शिरसा निर्झराम्भोऽभिशङ्के, कालक्षेपं ककुभसुरभी पईते पर्वते ते ॥८६॥
भूय इति । भूयश्च पुनरपि । नवजलपराधोतसानप्रदेशो नवधारिवाहेणाधीत: सानोर्वप्रस्य प्रदेशो यस्य तस्मिन् । नत्यत्वेकिध्वनिमुखरिते नृत्यन्मयूरारवेण मुखरिते वाघाटिते । निराम्भ: प्रवाहोदकम् । पाई च पादोदकम् । 'पाधं पादाय वारिणि' इत्यमरः । शिरसा मस्तकेन । उमः परम् । वहति बहतीति वहन तस्मिन् । ककुभसुरभी अणुनवृक्षपरिमले । 'रुददुः ककुभोऽर्जुनः' इत्यमरः । स्वागतम् अभ्यागत प्रतिपत्तिम् । सन्मति तनांतीति सन्वन् तस्मिन् । इव यथा तथा । पर्वते पर्वते गिरौ गिरी । ते तत्र । कालोपं कालविलम्बनम् । अहम् अभिशक आशङ्कां करोमि ।। ८६ ॥
अन्य- भूयः च नवजलधराधौत सानुप्रदेशे नृत्यत्केकि ध्वनिमुखरिते स्वागतं तन्वति इव शिरसा च पाद्यं निझसम्भः उचन: वहति ककुभसुरभी पर्वते पर्वते ते कालक्षपं अभिवाछु।
१. उत्प्रेक्षा।