________________
११८
पाश्वभ्युदय
'कन्दली वृक्ष मदयोः कन्दस्तु नवाङ्कुरे' इति नानार्थमालायाम् । कषारण्यस्थलपरिमले वग्धकानन प्रदेशगन्धैश्च । यथास्वं यथास्वरूपम् । अनुकृष्टाः आकृष्टाः । ब्वौत्सुक्यात् संबद्धलाम्पद्यात् । वनाले वनमध्ये । 'अन्तोऽस्त्रीनिश्चये नारी स्वरूपेऽग्रे ऽन्तिकेन्तरे" इति भास्करः । अनूकुजं कुञ्जाननु अनुकुञ्जम् तेषु 'देर्ष्यानु:' इति समासः । 'सप्तम्याः' इति वाम् अविरलं निबिडम् । पेलवं त्रिरलं तनु' इत्यमरः । सम्पतन्तः गच्छन्तः । अनी सारङ्गाः मातङ्गा कुरङ्गाः वा 'सारङ्गश्चातके भृङ्ग कुरङ्ग े च मतङ्गजे' इति विश्वः । जललवमूचः जलस्य लवान् कणान् मुञ्चतीति जललवमुक्तस्य । ते तव । मार्ग पदवीम् । सूचयिष्यन्ति द्योतयिष्यन्ति । यत्र यत्र वृष्टिकार्य भीमकुसुमादिकं सत्र तत्र वृष्टिरिति विष्टिविभिसुमीयत इति तात्पर्यम् ॥ ८४ ॥
अन्वय-वोत्सुक्यात् पुष्पामोदः ( अनुकृष्टाः ) वनान्तं अविरले सम्पतन्तः अमी सारङ्गाः अढोत्सुक्यात सरसविदलत्कन्दले (अनुकृष्टा ) अनुकुब्जं ( अविरलं सम्पतन्तः अमी सारङ्गाः ) बढोत्सुक्यात् दग्धारण्यस्थलपरिमल ( अनुकृष्टाः दग्घ (रण्यस्थलेषु अविरले सम्पतन्तः अमी सारङ्गाः ) जललवमुषं तं मार्ग यथास्व. सूचयिष्यन्ति ।
:
अर्थ - औत्सुक्य उत्पन्न होने के कारण फूलों की गन्ध मे आकृष्ट बन के मध्य प्रदेश में निरन्तर उड़कर जाते हुए ये भ्रमर, सरस ( तथा ) प्रादुर्भूत हुए नए अंकुरों से आकृष्ट ये मृग, दावानल से जले हुए बन के स्थलों की सुगन्धि से आकृष्ट होकर जले हुए अरण्यस्थलों में निरन्तर 'उड़कर जाते हुए ये पपीहे जलकणों की वर्षा करने वाले तुम्हारे मार्ग को यथोचित रूप से सूचित करेंगे ।
गम्भीरत्वं यदिदमधुना लक्ष्यते ध्यानहेतोः, संक्षोभाणां विरचनशतैरप्यदृश्यं मदीयः । तद्दृष्ट्वाऽहं तव धनतया मान्यमेवातिषैर्यायुत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः ॥८५॥
गम्भोरत्वमिति । सब्बे भो मित्र । अधुना इदानीम् । मजीर्घः मया कृतैः ॥ पानहेतोः योगनिमित्तस्य । संक्षोभागाम् संचलनानाम् । विरचभशतं विरंचनान करणानां शतैरपि अनेकैरपि । मदृश्यम् अयोचरम् । यदिवं गम्भीरएवं गाम्भीर्यम् । लक्ष्यते दृश्यते । तत् गम्भीरत्वम् । दृष्ट्वा । मत्प्रियार्थं मद्वनितनिमित्तम् । व्रतं शीघ्रम् मियासोप यातुमिच्छोरपि । सव ते । यतिधीरात् बहुधीरत्वात् । घनतपा
१. अषृष्यं ।