________________
प्रथम सर्ग
११७
अर्थ-जिस विन्ध्याचल पर्वत पर वन में उत्पन्न शिलीन्न पुष्पों को और जलप्राय प्रदेश में तुम्हारे जल विन्दु गिरने से जिनमें कलियों पहले पहले प्रकट हुई हैं ऐसी भूकदली को देखकर वे पर्वतीय मनुष्य तुम्हारे आगमन का अनुमान करने में समर्थ होते हैं ( तुम्हें ) उस बिन्ध्यपर्वत के मध्य में स्थित वनभूमि को जाना चाहिए।
स्थामासन्नं सपदि पथिका ज्ञातुमर्हन्त्यकाले, श्रुत्वा केकाध्वनिमनुवनं के किनामुन्मदानाम् । बर्हक्षेपं नटितमपि च प्रेक्ष्य तेषां सलोलं, दग्धारण्येष्वधिकसुरभि गम्धमानाय चोाः ॥८॥ ल्वामिति ।। अनुवनम् अनुवनान्यनुवनम् अनुवनेषु । उम्मधाम सन्तुष्टानाम् । केफिनां मयूराणाम् । कानि केका इति ध्वनिस्तं केकारवम् । 'केका बागी मयूरस्य इत्यमरः । अश्वा तेष मयूराणाम् । सलील लीलया सह प्रति हति तथोक्तं तत् । होपं वहाणांक्षेपः प्रसारणं यस्मिन् सत् । नटितमपि नर्तनमपि । प्रेक्य च दृष्ट्वा । ग्यारण्येषु बग्धानि च तान्यरण्यानि च तेषु । उा: 'दु : अभिकरगिः अधिक प्रमाण | परिजरन् । आनाथ व गृहीत्वा च । एथिकाः पान्थाः । 'पान्यः पथिक' इत्यमरः । अकाले अनवसरे । आसन्न समीपगतम् । त्वां भवन्तम् । सपदि मङ्क्षु । ज्ञातुम् अहन्ति योग्या भवन्ति जानपतीत्यर्थ: ।। ८३ ।।। ___ अन्वय-अनुवनं उन्मदाना केकिनो केकाध्वनि श्रुत्वा अपि च तेषां सलीस बहोप नटितं प्रेक्ष्य दाधारण्येषु च उाः अधिक सुरभि गन्ध आवाय त्वां अकाले आसन्नं सपदि ज्ञातु पथिकाः अहन्ति । ___ अर्ष–वनों में उन्मत्त मयूरों की वाणी सुनकर तथा उनके लीलापूर्वक पिच्छों के फैलाने से युक्त नृत्य को देखकर और दग्ध जंगलों में पृथ्वी को अधिक सुगन्धिन गन्ध को सूचकर असमय में ही आए हुए तुम्हें (मेघ को) पथिक शीघ्र ही जानने के योग्य होंगे।
पुष्पामोदेरविरलममी सम्पतन्तो बनान्ते, बद्धौत्सुक्यात्सरसविवलत्कन्दलैश्चानुकुज्जम् । दग्धारण्यस्थलपरिमलैश्चानुकृष्टा यथास्वं, सारङ्गास्ते जललषभुवः सूचयिष्यन्ति मार्गम् ।।८४॥ पुष्पामोदैरिति । पुस्पामोदेः पुरुषाणामामोदैः परिमलैः । 'आमोदः सोक्तिनिहारी' इत्यमरः । सरसबिवलस्कन्दलेइच सरसः विवादः कन्दलंरङ्करविशेषः ।