________________
११६
पाश्वभ्युदय
7
मत्सारंगध्ये अनुमिते तत् स्वयं अभितात् कार्यात् लिङ्गात् कारणस्य अनुमानं येषां रूढं तेषां इयं अभिमा युक्तरूपा इति मन्ये
अर्थ - चूँकि देशान्तर में गए हुए लोगों की स्त्रियाँ अर्धविकसित किब्जल्कों से हरे और कृष्णलोहित वर्ण से युक्त स्थलकदम्बपुष्प को देखकर तुम्हारी समीपता का अनुमान करती हैं, अतः स्वयं ( दूसरे हेतु के आश्रय के बिना अर्थात् प्रत्यक्ष हेतु से साध्य के अविनाभाव का स्वयं निश्चय करके ) प्रत्यक्ष से निश्चित कार्य रूप हेतु से कारण का ( कार्य को उत्पत्ति के हेतु का) अनुमान होता है, इस प्रकार का मत जिनके यहाँ प्रसिद्ध है, न्यायशास्त्रविदों का यह अभिप्राय अत्यधिक युक्त है, ऐसा मैं मानता हूँ ।
मध्येविन्ध्यं वनभूतमिया यत्र दृष्ट्वा शिलोन्द्रानध्यारूढानऽनुवनममी पर्वतीया मनुष्याः । स्वामायातं कलयितुमलं स्वत्पयो बिन्दु पातेराविभूतप्रथममुकुलाः कन्वलोश्चानुकच्छम् ॥ ८२ ॥ मध्येविन्ध्यमिति । यत्र पर्वले । अमी एते । पर्वतीयाः पर्वते भवास्तथोक्ताः 'पर्वतादन्तरः' इति वत्यः । मनुष्याः मानुषाः 'मनोर्याण्यक् स' इति पगागमयुक्तो यस्ययः । पयोवन्दुपतेः तव सोयबिन्दूनां पतनैः । अवनम् वतंत्रमनु तथोक्तम् । 'भागिनीय प्रतिपर्यनुभिः' इति वीप्सायां द्वितीया । अध्यारुवान् उत्पन्नान् शिलीखान् अङ्कुर विशेषान् । 'कन्दल्या मूच्छिलन्द्रस्यात्' इति शब्दार्णवे । अनुकच्छम् कष्वनूपेष्वनु अनुकरणम् । 'दीर्घेनुः' इत्यब्दवी भावः । 'जल प्रायमनूप रूपात्पुसि कच्छस्तथाविधः' इत्यमर: । आविभूतप्रथममुकुलाः आविर्भूताः प्रादुभूताः प्रथमः प्रथमोत्पन्नाः मुकुला यासां ताः । कुड्मलो मुकुलोस्त्रियाम्' इत्यमरः । कम्बली भूकन्दलीरपि । 'द्रोणपर्णीस्निग्धकन्धी कन्दली भूकवत्यपि' इति शब्दार्णवे । सुरक्षा प्रेक्ष्य आयातमागतम् । स्वां कलयितु निश्चेतुम् । कल इति धातुः कवीनां कामधेनुरिति वचनात् प्रकृतार्थप्रदः । अ समर्था भवन्ति । सत्र मध्येविन्ध्यं विन्ध्यस्यमध्यं तथोक्तम् । 'पारं मध्येन्तः षष्ट्याः" इत्यव्ययीभावे निपातः । वनभुवं वनभूमिम् । इयः यायाः ॥८२॥
अन्वय-यत्र अनुबनं अध्यारुहान् शिलीन्दान् अनुच्छं च त्वत्पयो बिन्दुपतैः आविभूतप्रथममुकुलाः कन्दली दृष्ट्वा अभी पर्वतीयाः मनुष्याः त्वा आयात कलयितुं अलं (सां) मध्येविन्ध्यं वनभुवं इमाः ।
१. शिलीन्घ्रान् ।