________________
प्रथम सर्ग
११५ नाम् । 'तटिनि ह्रादिनीधुनी' इत्यमरः । जलानि अपः । त्वम् । भारेः स्वीकुर्याः । लघिमघटिता लघोभत्रिः लघिमा तेन घटितां रचिताम् । रिक्ततां दरिद्रत्वम् । उत्सभ्य त्यक्त्वा । अलं शवत्या । 'अलभूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । पूर्ण: पुष्टः । एघि भव । 'अस भुवि' इति घातोलेंटि । 'साध्येचिजह' इति निपातनादेधिभावः । मध्यमपुरुर्षकवचनम् । रिक्तः अन्तःसारवान्यः । सर्व । लघुः अगुरुः । भवति । प्रकम्प्योः भवतीत्यर्थः । पूर्णता सारवत्ता । गौरवाय अप्रकम्प्यत्वाव भवतीत्यर्थः ।। ८ ।। __ अन्यय-बोर ! मार्गे मागें त्वं पुनः अपि शुनीनां जलानि आहरेः, लघिम'घटितां रिक्ततां अलं उत्सृज्य पूर्णः एघि, येन दरं प्रयातः भवतः स्थमा भवति । -सर्वः रिक्तः हि लघु भवति, पूर्णता गौरवाय भवति ।
अर्थ-हे वीर । प्रत्येक मार्ग में दुन पुत: ननियों के जल को ग्रहण करना, लघुता से रचित रिक्तता को पर्याप्त रूप से छोड़कर परिपूर्ण जल वाले होओ; जिससे दूर किए जाने वाले आपकी स्थिरता होगी, क्योंकि सभी रिक्त पदार्थ ( साररहित पदार्थ ) हलका ( गौरव शून्य ) होता है और पूर्णता ( सारवत्ता ) गौरव के लिए होती है ।
कार्याल्लिङ्गास्थयमधिगतात्कारणस्याऽनुमानं, रूढ़ येषां तवियमभिमा युक्तरूपेति मन्ये । स्वत्सान्निध्यं यवनुमिमते योषितः प्रोषिताना, नीपं दृष्ट्वा हरितकपिशं केसरैरपस्टः ॥ ८ ॥ कार्यादिति । यत् यस्मात् । अव एकदेशोद्भवः । सरैः किंजल्कः । मिजल्क: केसरोऽस्त्रियाम्' इत्यमरः । हरिसकपिणं हरितं हरितवर्ण श्यात्रम् अरुणमिति भावः। 'पाहाणो हरितो हरित' 'श्यावः स्यात्करिशः' इति चामरः । हरितं च तत्कपिशं च हरितक्रपिशम् । 'वर्गणः' इति समासः । नीर्ष स्थलकदम्ब कुसुमम् । अथ स्थलकदम्बके । नीपः स्यात्पुलका श्रीमान्प्रावृगण्यो हरिप्रियः' इति शब्दार्णवे । दृष्ट्वा खादिन्या । प्रोषितानां योषितः नार्यः स्वत्सानिध्यं त्वत्सामीप्यम् । अनुमिमसे अनुमानयन्ति निश्चिन्वन्तीत्यर्थः । कारणस्प कारणरूपस्य साध्यस्य । अनुमा परिशानम् । रुहं प्रसिद्धम् । येषां ताकिमाणां स्वयं स्वन अधिगतात्' निश्चितात कार्यलिंगात कार्यरूपालिङ्गान् कार्य हेतोरित्यर्थ: । भवतीति शेषः । तत् तस्मात् । इयमभिमा अयमभिमानः । युक्तरूपति विशिष्टेति । मन्ये जाने।
अन्वय-यत् प्रोषितानां योषितः अधरूद: फेसरैः हरितकपि शं नीपं दृष्ट्वा