________________
११४
पाश्र्वाभ्युदय हृत्वेदि । धन हे मेध । यत् यस्मात् । असावनिल: एष पवनः गरीमान् बलवानपि बलिष्ठोपि । प्राप्तस्थय प्राप्त स्थर्य स्थिरत्वं येन तम् । अन्तःसारं अन्तःसारं बलं यस्य तम् । वा भवन्तम् । तुलयितु चलयितुम् । सपनि शीनण । 'द्वाग्मक्षु सादि द्रुते' इत्यमरः। न शक्ष्यति शक्तो न भविष्यति । 'शफ्लू शक्ती' टुट् । तस्मात् कारणात् । तस्या रेवायाः । रसं तोयम् । 'शृङ्गारादौ विषे वोयें गुणे रागे द्रवे रसः' इत्यमरः । हूत्वा स्वीकृत्य । अपहताशेषमार्गममः मार्गे जातः नमस्तयोक्तः 1 अपहृतोऽराकृतः अशेषो मार्गश्रमो येन सः। त्वं भवान् । पुनः पश्चात् । अविहत प्रक्रमाम् अविहतः अप्रतिबद्धः प्रक्रमः आरम्भो यस्यास्ताम् । 'प्रक्रमः स्यादुपक्रमः' इत्यमरः । व्योमबज्याम अबरगतिम् । 'ज्याटट्या पर्यटनम्' इत्यमरः । संरषीयाः सम्यक् धत्स्व ! अयमबनिः-आदी बमनशोधिप्तस्य नरस्य पश्चात् मानः कोय .. युनिकतावासलावला बाप्तप्रकोपोपि न स्यादिति भावः । यदाह वाग्भटः। कषायाः । स्नेहमास्तस्य विशुद्धे एसष्मणोः हिताः । किम तिक्ताः कषाया वा येन संभाः कषावहाः' इति । 'कृतास: क्रमाशितपेयादेः पथ्पभोजनः । वातादिमिनिषितः स्यादिन्द्रियरिव मोगिनः' इति ॥ ७९ ॥
अग्ययहे पन ! अपहृताशेषमार्गप्रमः स्वं तस्याः रसं हत्वा अविहत प्रकमां व्योमवजयां पुनः सन्दधीधाः, पत् जलवान् गरीयान् अपि असौ अनिल: अन्सःसारं प्राप्तस्थय त्वां सपदि तुलयितुं न शश्यति । ___ अर्थ-हे मेघ ! मार्ग की समस्त थकान को नष्ट कर तुम उस नर्मदा नदी के जल को लेकर ( पीकर ) निरन्तर शीघ्रगमन वाली आकाशगति को पुनः भली प्रकार धारण करो, क्योंकि जल से युक्त भारी ( बलवान् । भी वह वाय भीतर सार (बल) वाले ( जल युक्त) तथा स्थिरता को प्राप्त तुम्हें शीघ्र ले जाने में समर्थ नहीं होगी।
मार्गे मार्गे पुनरपि जलान्याहरेस्स्वं धुनीनां, येन स्थमा भवति भवतो वोर दूरं प्रयातः। उत्सृज्यालं लघिमघटितां रिक्ततामेधि पूर्णो, रिक्तः सर्यो भवति हि लघुः पूर्णता गौरवाय ॥ ८०॥ मार्ग इति । बीर भो गर ! वूरं प्रकुष्टदेशम् । प्रातः प्रघातीति प्रयान् तस्य प्रयातः । भवत स्तव 1 बेन स्थेमा। 'प्रियस्थिर इत्यादिना स्थिरशब्दस्य स्थादेशः । 'पृथ्व्यादेविमन्' इति त्रिमन्त्यः । स्थिरत्वमित्यर्थः । भवति । तेन प्रकारेण । मार्गे मार्गे पपि पथि । 'चोप्सामा ति:' पुनरपि मुहः । धुनोनाम् नदी