________________
प्रथम सर्ग
११३
के बच्चों द्वारा दिए गए नर्मदा के इस यदि यह जल भी न लेना चाहो तो उछले हुए जल को अवश्य ही ग्रहण
आपके लिए निषिद्ध हैं अतः हाथी जल को लेने में कोई दोष नहीं है। चट्टानों से टकराने के कारण ऊपर कर लेना ।
तत्स्वादीय: सुरभि शिशिरं प्रार्थनीयं भुनीनां, निर्जन्तुत्वावुपलनिपतन्निर्झराम्भः प्रकाशम् । तस्याः क्षुण्णं वनकरिकराधट्टनैरप्यजत्रं, जम्बूकुजप्रतिहतरयं तोयमादाय गच्छेः ॥ ७८ ॥
तदिति । स्थानीयः प्रकृष्टं स्वादु । 'त्रिविष्टं मधुरं स्वादु' इत्यमरः । सुरभि सुगन्धि । शिशिरं शीतलम् । 'सुषीमः शिशिरो जयः' इत्यमरः । उपलनिपतनिराम्भः प्रकाशम् उपले दृषदि निपततीति निपतत् निर्झरस्य प्रवाहस्याम्भः जलम् उपलनिपतच्च तद् निर्भरम्भश्च तस्य प्रकाशो व्यक्तिर्यस्य तत् । वनकरिकराष्ट्टमः विपिनद्विरदकरा स्फालनः | अक्षन्नम् अनबरतम् । 'नित्यानवरताजनम्' इत्यमरः । क्षुण्णं मद्दतम् । जम्बूकुजप्रतिहतरयं जम्बूनां जम्बूवृक्षाणां कुजैः प्रतिहतः प्रतिबद्धो रथो वेगो यस्य तत् । 'रंहस्तरसी तु रयः स्यवः' इत्यमरः । सुखवेगमित्यर्थः । अनेन लघुत्वं कषाय भावना च व्यज्यते । निर्जन्तुत्वात् निर्गता जन्तवः प्राणिको यस्मात् तत् तथोक्तम् । तस्यभावो निजन्तुत्वं तस्मात् प्राकत्वात् । मुनीनां यतीनाम् । प्रार्थनीयं प्रार्थितुं योग्यम् । तस्याः नर्मदानद्याः । ततोयं नीरम् । 'अम्भोस्तोयपानीयनी रक्षोराम्बु शम्बरम्' इत्यमरः । आषाय गृहीत्वा गच्छे
याया: ।। ७८ ॥
अन्वय-वनकरिकरघट्टनैः अजस्र क्षुण्णं अपि जम्बूकुजप्रतिहतरयं उपलनिपतन्निर्क्षराम्भः प्रकाशं निजेतुत्वात् मुनीनां प्रार्थनीयं तस्याः तत् स्वादीयः सुरभिशिशिरं तोयं मादाय गच्छेः ।
अर्थ — जंगली हाथियों की सूंड़ों के प्रताड़नों से निरन्तर मर्दित, जामुन के कुखों से उपरुद्ध वेग वाले, पत्थर पर गिरते हुए झरने के जल के तुल्य, जन्तु रहित होने से मुनिजनों के द्वारा प्रार्थनीय उस नर्मदा नदी के स्वादयुक्त (मधुर), सुगन्धित, शीतल जल को लेकर जाना । हृत्वा तस्या रसमपहृताशेषमार्गश्रमस्त्वं, व्योमव्रज्यां पुनरवितप्रक्रमां संवधीथाः । प्राप्तस्थैर्यं सपदि जलवानप्यसौ यद्गरीयान् बन्तः सारं धन तुळयितुं नानिलः शश्यति स्वाम् ॥ ७९ ॥
८