________________
११२
पाश्र्वाभ्युदय मिध प्रयोगयोग्यमिव । पुष्करेष पुष्करानेण । 'पुष्कर करिहस्ताने वाचभाले मखे जले' इत्यमरः । उत्मिपति उपरिसेचभिः । असमित्यभिज्ञायते । बम्यः बने जातः । कलभकः कलभा एवं कल भकास्त: । स्वार्थक: । हस्तियो त । 'कलभः करिशावकः' इत्यमरः । वत्त वितीणम् । अथवा न चेत् । प्रायशुण्योमचलित ग्राणिजपलेक्षुण्णम् आस्फालितं तच्च सदुच्चलितमुद्गतं च तमोक्तम् । तिक्तः सुगन्धिभिः तिक्तरसवादिभश्च 'सिक्तो रसे सुगन्धौ च' इति विश्नः । बनगममवे: धन्येभमदजलः । वासितं सुरभीकृतम् । 'भावित वासित त्रिषु' इत्यमरः । अवार्य परैरहायम् । तस्या. नमानधाः । वारि अभः । त्वं भवान् । वान्तवृष्टिः उद्गीर्णवर्षः सन् । प्राक्तनं जलं परिहरग्निस्यर्थः । अनेन प्रमो व्यज्यते । हरेः स्वीकुरु । लिङ । प्रकारान्तरेणाप्यन्वयक्रियते-मुनिमत भो यतीन्द्र । घिरं बहकालम् । चासनाबासितस्य संस्कारण संस्कृतस्य । ते तव । प्रायोग्यं प्रयोगोचितम् । पुष्करेण निजकराग्रेण । उत्क्षिपद्धिः उत्सेषभिः । वन्यः कलभकः बनकरिशावकः । बत्तमिव वित्तीर्णवत । प्रावलण्णोच्वलितं शिला स्फालितोद्गतम् । अत्र साम्य लक्ष्यते । अथवा न चत् । तिक्तः सुगन्धिभिः शिरसादय : गतः विपिनकरिमदजलैः । बासितं भावितम् । अवार्य निरूपद्रवम् । तस्याः नर्मदायाः । वारि उदकं । रखं भवान् ! वान्तवृष्टिः उद्गीर्णवर्षः सन् । हरेः गृहाण ! उभयत्रापि प्रासुकत्वं व्यज्यते ।। ७७ ॥
अन्वय-भो मुनिमत ! तिक्तः वनगजमदै धासितं पुष्करण उरिक्षभिः धन्यः लभकः दत्तं इत्र (वारि ) चिरं दासनावासितस्य ते प्रायोग्य । अथवा ग्रावक्षुण्णोचलिन अवार्य तस्याः वारिः वान्तवृष्टिः त्वं हरेः । __ अर्थ-हे मुनि के रूप में माने गए अथवा है मुनियों के द्वारा माने गए । सुगन्धित वन्य हाथियों के मदों से उत्पन्न सुगन्ध वाला (सुगन्धित) तथा सूड़ों के अग्रभाग से जल ऊपर की ओर उछालने वाले वन्य हाथियों के बच्चों द्वारा मानों दिया गया (जल) चिरकाल से वासना को दूर किए हए ( अथवा चिरकाल से जल की अभिलापा किए हए) तुम्हारे योग्य है अथवा ( वह भी ग्राह्य न हो तो) पत्थरों द्वारा विदित किए जाने से ऊपर की ओर उछलता हुआ निरुपद्रव उस नर्मदा नदी का निर्दोष जल ग्राह्य है अतः उसके जल को वर्षा किए हुए तुम ग्रहण करो।
भावार्थ-हे माने हुए मुनि ! चूंकि (मेघ के रूप में ) वर्षा करने के कारण तुम खाली हो गए होंगे। अतः जंगली हाथियों के मद से सुगन्धित और हाथियों के बच्चों द्वारा सँड़ से उछाले गए जल को उन्हीं के द्वारा दिया गया मानकर ग्रहण कर लेना। चूंकि बिना दी हुई वस्तु का लेना