________________
११०
पार्वाभ्युदय
से अतिशीघ्र गति वाले होकर आम्रकूट के अनन्तरवर्ती मार्ग को पार करते हुए अपने भारीपन के कारण विलम्ब को छोड़कर शीघ्र हो जाना
गत्वोदीचीं भुव इव पृथुं हारयष्टि विभक्ता,
वन्येभानां atri
रदनहतिभिभिन्नपर्यन्तवप्राम् । वृन्देर्मधुरविरुतैरात्ततीरोपसेवां,
पर्णाम् ॥ ७५ ॥
1
गति । उदीचीं कौबेरों दिशम् । उत्तरा दिगुदीची स्यात्' इत्यमरः । गया । भुवः भूदेव्याः । विभक्तां विद्विश्विताम् ? पृथु महतीम् हारयष्टिमिव उपलविषमें उपलं: पाषाणे 'पाषाणप्रस्तरभावोपलाश्मानः ' हारलतावत् । इत्यमरः । विवमे विकडे विन्ध्यपवे विन्ध्यनाम्नोऽद्धेः पादे प्रत्यन्तपर्वत । पादाः प्रत्यन्त पर्वताः' इत्यमरः । विशीणां समन्ततो विस्तृताम् । एते न कस्याश्चित् कामुक्याः प्रियतमचरणे पातोऽपि स्वन्यते । वन्येभानां कान्तारमतङ्गजानाम् रनतिभिः दन्तावाः । भिन्नपर्यन्तवना स्फुटिस समीपकूलाम् । मधुरविचतैः श्रुतिसुभगध्वनियुतैः वीनां दक्षिणाम् । 'विपक्षिपरमात्मनोः' इत्यभिधानात् । वृन्दैः निकरैः । 'स्त्रियां तु संहत्तिवृन्दम्' इत्यमरः । आसतोरोपसेवां व्याप्ततीरप्रदेशाम् । रेवा नर्मदा नदीम् । 'रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका' इत्यमरः । ब्रदयसि प्रेक्षिष्यते ॥१७५॥
I
अवय- उदीचीं गत्वा वन्येभानां रथनतिभिः भिन्नपर्यन्तवत्राम् बीनां मधुकरविरुतैः वृन्दैः आत्ततीरोपसेवां उपलविषमे विन्ध्यपादे विशीण रेवा भुवः feet पृथु हारयष्टि इव पति ।
अर्थ -- उत्तर दिशा की ओर जाकर जंगली हाथियों के दांतों के प्रहारों से फटे हुए समीपवर्ती किनारे वाली, जिसके किनारों पर मधुर ध्वनि करने वाले पक्षियों ने निवास बना लिया है, पत्थरों से ऊँच-नीच विन्ध्याचल के चरणों में फैली हुई रेवा नदी को भूदेवी की विशिष्ट रचना स्वरूप ( भूदेवी के द्वारा विशेष रूप से रचे गये ) विशाल हार के समान देखोगे |
तां तस्यापतटबर्न विप्रकीर्णप्रवाहां, तीरोपान्तस्खलनविषमोवृत्तफेनां समीनाम् । पश्य प्रीत्या गिरितटगजक्षोभ भन्नोमिमालां, भक्तिच्छेवैरिव विरचितां भूतिमङ्ग गजस्यः ॥ ७६ ॥ तामिति । तस्याः विन्ध्यस्यानलस्य उपलटननं तटवनस्य समीपम् उपतट