________________
प्रथम सर्ग
१०९
H
मखा: ग्राम्णा शिलया क्षुण्णाः कविता अतएव प्रशिथिलः अदृढाः नखाः नखरा यासां ताः । वाजिवका: वाजिम इव क्क्क' यासां ताः मुरविशेषकान्ताः । प्रपश्येः प्रेमस्व ॥ ७३ ॥
अन्वय-वनश्वरयभूमुक्त जे तस्मिन् मुहूर्त स्थित्वा रम्य श्रोणी: विकटदशनाः प्रोथिनो दीर्घघोष्णाः पीनोसुङ्गस्तनतटभरात् मन्दमन्दं प्रयान्तीः ग्रावणप्रशिथिलनवा वाजिवस्त्राः प्रपश्यैः ।
अर्थ - वनचर वधुओं के द्वारा भोगे गए कुब्ज वाले उन आम्रकूट पर्वत पर क्षणमात्र ठहरकर मनोहर नितम्बों से युक्त, विशाल दांतों वाली, घोड़े की नाक के समान लम्बी नाक वाली पुष्ट और उन्नत स्तनतटों के भार से मन्द मन्द जाती हुई, पत्थर से कुचले जाने के कारण शिक्षित नत्रों वाली अश्वमुखी किन्नरियों को देखोगे ।
तस्माद ः कथमपि भवान्मुक्तकुञ्जः प्रयायात्, रम्यस्थानं स्वजति न मनो दुविधानं प्रतीहि । कालक्षेपं विसृज गरिमालम्बनं याहि सचस्तोयोत्सर्गद्र ततरगतिस्तत्परं वस् तीर्णः ॥ ७४ ॥
तस्मादिति । तस्मरवधः आम्रकूटात् । भवान् खम् । कथमपि कष्टेनापि । मुक्तकुञ्जः मुक्लः कुजो येन सः सन् प्रयायात् गच्छेत् । मनः चित्रम् | दुविधानं कर्तुमशक्यम् । लब्धुमशक्यमित्यर्थः । रम्यस्थानं मनोहर प्रदेशम् । न त्यजति न जहाति । इति प्रतीहि जानीहि । 'इण् गती' लेट् । कालक्षेमं वेलाविलम्वनम् । विसूज त्यज तोयोरतर्गत रणसिः जलमोचनेन शीघ्रगमनः सन् लघुभूत इति भावः । तत्परः आम्रकूटादुत्तरम् । वर्त्म अध्वानम् । तो: प्रस्थितः / गरिमालम्बनं गुरोर्भाव गरिमा 'पृथ्व्यावेविमन्' इति मावे इमन् । 'प्रियस्थिर' इत्यादिना गुरु पादस्य गरादेशः । गरिम्णः आलम्बनम् आश्रयो यथा तथा । तोयोत्सर्गेण लघुत्वेपि माहात्म्यमनुत्तमं नौयमित्याशयः । सद्यः सत्क्षण एवं | यह
गच्छ ॥७४॥
अन्य – मुक्तकुञ्जः भवान् तस्मात् अद्रेः कथं अपि प्रयायात् । दुविधानं मनः रम्यस्थान त्यजति ( इति ) प्रतीहि । तोयोत्सगं द्रुततर गतिः तसरं नत् तीर्णः गरिमालम्बनं कालक्षेप विसृज । सद्यः याहि ।
अर्थ - ( आम्रकूट पर्वत के ) कुखों को छोड़कर आप उस पर्वत से जिस किसी उपाय से आगे बढ़ना। जो दुःख से वश में किया जाता है ऐसा मन रमणीय स्थान को नहीं छोड़ता है, ऐसा जानो । जल की वृष्टि