________________
१०८
पाश्वभ्युदय
द्युद्धिविः' इत्यमरः । अतिमात्रं निर्भरम् । 'अतिमात्रोद्गाढ निर्भरम्' इत्यमरः । एष्यति यास्यति ।
अन्वय- मध्ये श्यामः नानापुष्पद्रुमशन लितोपत्यकः शेषविस्गरपाण्डः मानीलविष त्वयि शेखरस्य दवाने भुवः स्तनः इव सः असो गिरिः तदानीं जमरमिथुन- श्लाघनीयां शोभा अतिमात्रं एष्यति ।
अर्थ -- मध्यभाग में कृष्णवर्ण, अनेक प्रकार के पुष्प वृक्षों से चित्रित ( मिश्रित ) पर्यन्त प्रदेश बाले अवशिष्ट भूव्यास में पाण्डुवर्ण वह पर्वत चारों ओर से नीलवर्ण ( मेघाकार परिणत ) तुम्हारे शेखरपने ( माल्यावस्था ) को धारण करने पर पृथ्वी के स्तन के समान प्रतीत होता हुआ यह आम्रकूट पर्वत उस समय देव युगलों के द्वारा प्रशंसा के योग्य शोभा को अत्यधिक रूप से प्राप्त कर लेगा |
भावार्थ- पर्वत के मध्यभाग में मेघ होने के कारण उसका वह भाग काला काला दिखाई देगा। अनेक प्रकार के पुष्पों से चित्रित निचले भाग में पाण्डुवर्ण होगा। इस प्रकार उसकी शोभा देवयुगलों के द्वारा भी प्रशंसा - करने योग्य हो जायगी ।
रम्यश्रोणीविकटवशनाः प्रोथिनीर्वीर्घघोणाः, पीनोत्तु स्तनतटभरान्मन्दमन्दं प्रयान्तोः । ग्रावक्षुण्णप्रशिथिलमखा वाजिवक्रा : प्रपश्येस्तस्मिस्थित्वा वनचरवधूभुक्त कुः खे मुहूर्तम् ॥ ७३ ॥
रम्यश्रेणीति । अनचरवधूभूमतकुजे बमे चरन्तीति वनचरास्ते वधूभिः भुक्तः अनुभूतः कुब्जः लतारूयो यत्र तस्मिन् । एतेन तत्र विनोदोस्तोत्यर्थः । तस्मिन्नानफूटे | मुहूर्तं स्वलाकालम् । न तु चिरकालं स्वकार्यविरोधादिति भावः । ' मुहूर्तः स्व पकाले स्यादुद्घटिका द्वितयेऽपि च' इति शब्दार्णवे । स्थित्वा विश्रम्य । रम्यक्षोणी: रम्या मनोहरा श्रोणिः कटियसां ताः । कटिनितम्बः श्रोणिश्च जघनम्' इति धनञ्जयः । विकटवशनाः विकटा : असदृशाः दशनारदना यासां ताः । ' रदना दशना दन्ताः' इत्यमरः । प्रोविनीः प्रोथोस्त्यासामिति तथोक्तास्ताः लम्बोष्ठीः । वीर्घघोणा : दीर्घनासा: । 'घोणा नासा च नासिका' इत्यमरः । पोनो
स्तनतट
भरात् उत्तुङ्गी च तो स्तनौ च तथोक्तों पोनों स ताबुलुङ्ग स्तनौ च तथोक्ती 'पीन पौन्मी तु स्थूलपोवरे' इत्यमरः । 'उच्च रुच्चावचं तुङ्गमुच्यमुन्नतमुच्छ्रितम्' इति घनञ्जयः । तयोस्तटं प्रदेशस्तस्य भरो भारस्तस्मात् 'भरोऽतिदाय भारयोः ' इति भास्करः । मन्दमन्वं शनैः शनैः । प्रयान्तोः गच्छन्तोः
प्रावरणप्रशिथिल
。