________________
प्रथम सर्ग
१०७
अध्यासीन इति । भवान् त्वम् । अस्य शैलस्य भानकूटस्य । कुज निकुञ्ज । मणमिव । इत्र शवो वाक्याऽलङ्कारे । अध्यासोमः । 'जोङ्स्थामोः' इति द्वितीया। निकुजनिविष्टः सन् इत्यर्थः । महः पुनः । इनमीलोपलस्य इन्द्रनीलमशः । रम्य लक्ष्मी । शोभा तुलामित्यर्थः । उपहारन् उपवहन । खेन गगनेन 'अनन्तं सरकर्म खम्' इत्यमरः । उन्मुक्तः व्यक्तः सन् । भुवं भूमिम् । गतः प्राप्तः । इलक्षणनिर्मोकखण्ड एष दभ्रकञ्चुकलेशवत् । 'इलणं उभं कुछ तनु 'समौ कञ्चकनिर्मोको' इत्यमरः । अमरमिथुनप्रेक्षणीयां देवमिश्रुनैदर्शनीयां । अवस्था दशाम् । नूनम् अवश्यम् । यास्यति गमिष्यति । भवच्छन्दप्रयोगात् प्रथमपुरुषः ।।७।।
अन्वय-इन्द्रनीलोपलस्य रम्या लक्ष्मी महः उपहरन् अस्य शलस्य कुञ्ज क्षण इव अध्यासान: भवान् खेन उन्मुबलः भुवं गतः श्लक्षणनिकालण्हः एक अमरमिथुनप्रेक्षणीयां अवस्था नून यास्यति ।
अर्थ-पुनः इन्द्रनीलमणि की रमणीय लक्ष्मी ( कान्ति ) को बार बार धारण करते हुए इस पर्वत निकुञ्ज में क्षण भर बैठकर स्वर्ग से परित्यक्त होकर पृथ्वी में आए हुए सूक्ष्म आकाश-खण्ड के समान आप देव युगलों के द्वारा देखने योग्य अवस्था को अवश्य प्राप्त करोगे।
स्वय्यानीलत्विषि गिरिरसौ शेखरत्वं दधाने, शोभामेष्यत्यमरमिथुनश्लाघनीयां तदानीम् । नानापुष्पद्रुमशनलितोपत्यकः सोऽतिमात्र, मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥७२॥ स्वयोति । तवामों तत्समये । आनोलविषि नीलघुती । स्वपि भवति । शेखरत्वं पोखरताम् । "शिखास्वापाडशेखरौं' इत्यमरः । वधाने दहमा सप्ति पर्वतस्य शिखरोपमे सतीत्यर्थः। मानापुष्पगुमशवलितोपत्यका नानाविधानि पुष्पाणि येषां ते ते व ते द्रुमाश्वत: शवलिता मिश्रिता "चित्र किर्मीरकल्माष शबलताश्च कर्बुरे' इत्यमरः । उपत्यकानगासन्न भूमिर्यस्य सः । 'उपत्यकाबेरासन्ना भूमिः' इत्यमरः ! मध्ये श्यामः मध्ये शिखरे श्यामः कृष्णवर्णः । 'अलुक्ममामः' । शेषविस्तारपाण्डुः मध्यादन्यत्रविस्तारे परितः प्रदेशो 'विस्तारो विग्रहो व्यासः' इत्यमरः । असो गिरिः एष आम्रकूटः । भुवः वसुन्धरादेव्याः' । स्तन इन पयोधर इन । अमरमिथुनालाघभोयां निर्जरद्वन्द्वैः स्तुत्याम । शोभां छविम् । 'शोभाक्रान्ति
१. भूशब्दस्यलक्षितलक्षणया वसुन्धरत्यर्थकरणेन भवदभिमतायाः भूतपूर्वभवेनु
मुक्तामाः मदीयपल्याः स्तन इवाम्रकूटगिरिरय भासते कोलेति मर्मतोदकवचनम् ।