________________
१०६
पार्वाभ्युदय कृष्णाहिः किं बलयिततनुमध्यमस्यातिशेते, किं वा नीलोत्पलविरचितं शेखर भूभृतः स्यात् । इत्याशङ्कां जनयतिपुरा मुग्धविद्याधरीणां, त्वय्यारूढे शिखरमचलः स्निग्धवेणी सवर्णे ॥५०॥
कृष्णाहिरिति । स्निग्धवेगोसवणे मणकेशन्धनसच्छाये यामवर्ण इत्यर्थः । 'वेणी तु केषाबन्धने । जलसृती' इति याइवः । स्वपि भवति । शिखर शृङ्गम् । मारले सति । 'यद्रावो भावलक्षणम्' इति सप्तमी । अचल: सोद्रिः । मुग्धविधापरगः मुन्धान विपर बिल अलविरासन परिकामायः । कृष्णाहिः कृष्णसर्पः । अस्य पर्वतस्य । मध्यमस्याधिशेते कि मध्ये मिष्ठति किम् । 'वीस्थासोधेराधारः' इत्याधारे द्वितीया । अथवा भूभृतः गिरेः । नीलोत्पलविरचितं कुवलय पटितम् ! शेखरं मास्यम् । 'शियास्वापीर शेखराः' इत्यमरः । स्यातिकम् । इत्पाशाखा एवम् आशङ्काम् । पुरा अग्रे । जनयति उत्पादयति ॥
अन्क्य-स्निग्यवेणी सवर्ण यि शिसरं आरूले { मति ) अचल: बलपिसतनुः कृष्णाहिः अस्य मध्यं अधिशेते किम् ? वा भूभुतः नीलोतालविरचितं शैखरं स्यात् किम् ? इति आपाया मुग्धविद्याधरीणां पुरा ननयति ।
अर्थ-तेल से आर्द्राकृत केशबन्ध के सदृश वर्ण बाले तुम जब ( आम्रकूट पर्वत के ) शिखर पर चढ़ोगे तो आम्रकूट पर्वत क्या अपने शरीर को मण्डलाकार परिणमित करने वाला काला सर्प इस पर्वत के मध्य में बैठा है अथवा यह पर्वत का नीलकमल से बनाया गया शेखर है ? इस प्रकार की आशंका को भोली भाली विद्यारियों के सामने उत्पन्न करता है।
भावार्थ-जब मेघ पर्वत के मध्य विराजमान हो जाता है तो तेल युक्त केशबन्ध के समान काले वर्ण वाले मेघ को देखकर भोली भाली विद्यारियों के मन में यह शङ्का हो जाती है कि क्या यह कुण्डली मारे हाए काला सर्प पर्वत के मध्य में बैठा है अथवा नीलकमल से बनाया गया यह पर्वत का हार है ?
अध्यासीनः क्षणमिव भवानस्य शैलस्य कुज, लक्ष्मी रम्या मुहुरुपहन्निन्द्रनीलोपलस्य । खेनोन्मुक्तो भुमिव गतः श्लक्ष्णनिर्मोकखण्डो, नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम् ।। ७१ ॥