________________
पाश्वभ्युदय
अन्वय - विश्रान्त्यर्थं उपगतं त्वां प्रियं सः तुङ्गवृत्तिः अनल: उत्तुङ्ग शिखरतरुभिः अवश्यं सङ्ग्रहीष्यति । काले संश्रयाम प्राप्तं प्रणयिनं अहो ! शुत्रः अपि प्रथम सुकृतापेक्षया अपाशं तु न अर्हति ।
अर्थ - विश्राम के लिए प्रियमित्र आपको पाने पर उन्नतावस्था को प्राप्त ( महापुरुषों के आचार के समान जिसका आचार है ) वह आम्रकूट पर्वत ऊँचे अपने शिखर पर उगे वृक्षों द्वारा अवश्य ही स्वागत करेगा । योग्य समय में आश्रय हेतु प्राप्त शिव को अहो !
के
उपकारों की अपेक्षा निराश करने योग्य नहीं होता है ।
१०४
व्याख्या - मेघ ने दावानल बुझाकर आम्रकूट पर्वत का उपकार किया है। इस पूर्व उपकार को याद कर आम्रकूट पर्वत अवश्य ही मेघ को अपनी चोटी के ऊपर स्थित वृक्षों पर जगह देकर अगवानी करेगा । क्षुद्र व्यक्ति भी अपने उपकारी को समय पड़ने पर कभी निराश नहीं करता है, उन्नतावस्था को प्राप्त आम्रकूट पर्वत की तो बात ही क्या है ? महापुरुषों के समान आचार वाला वह अवश्य ही मेघ का स्वागत कर आशान्वित करेगा । मन्ये मैत्रीं गुरुभिरचलैर्वारिदाना महायाँ, यं प्रत्येते विदधति पूति तस्यते बन्धुकृत्यम् । कुर्यादद्रिर्भूशमसुहृदोऽप्युत्तम स्निग्धवृत्तिः,
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ ६८ ॥
मन्य इति । जरिवानां मेघानाम् । गुरुभिः महद्भिः । अञ्चले गिरिभिः । आहार्याम् अतिस्निग्धाम् । मंत्री मित्रत्वम् । मन्ये जाने । तथाहि । एवे वारिदाः । यं प्रति यमुद्दिश्य । घृति सन्तोपम् । 'योगान्तरे धारणे च सप्ततन्तौ सुखेपिच ।
सन्तोषयोश्वत्र प्रतिशब्द उदाहृतः । इत्यभिधानात् । विदधति कुर्वन्ति । ते अचलाः । तस्य वारिदैः सन्तोषितस्यैत्र । बन्धुकृत्यम् । सुशम् अत्यन्तम् 'अतिवेलभृशात्यर्थातिमात्रोद्गात निर्भरम्' इत्यमरः । कुर्यात् विदध्यात् । सा तेन प्रकारेण । उच्च महति । मित्रे सुहृदि । प्राप्ते आश्रिते सति । यः पुनः यः कश्चन । भवति किम् पराङ्मुखो न भवत्येवेत्यर्थः ॥ ६८ ॥
अन्वय-वारिदानां गुरुभिः अचल मंत्री आहार्यां मन्ये । यं प्रति एतं धृति विदधति, तस्य ते असुहृदः अपि उत्तमस्निग्धत्तिः अद्रिः भृशं बन्धुकृष्यं कुर्यात् यः पुनः तथा उच्च ( स ) मित्रे भवति प्राप्ते विमुखः किम् ?
अर्थ- मैं मानता हूँ कि मेघों की बड़े-बड़े पर्वतों के साथ जो मित्रता है, उसका परिहार करना शक्य नहीं है अर्थात् वह अत्यन्त स्नेहमयो है |