SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रथम सर्ग ___१०३ सिद्धवन्द्वं सुरतरसिकं प्रान्तपर्यस्तवीणं, वक्ष्यत्याध्यश्रमपरिगतं सानुमानाम्रकटः ॥६॥ त्वयोनि । आसन्ने समीपगने । त्वयि भवति । यिरलविरलान् मानरसान्तगन् । श्रीप्तायां द्वि: । प्रावृषेण्योवचिन्तून् प्रावट कालभवजनकणान । वस्त्रक्लोपं यावता वस्त्र बनोपितमा भवति तायत विसृजति वर्षति सति । 'चलार्थात् क्नोपीः' इति विकल्पितो णम् । तथापि आम्रकूट: आम्रान्ता: वृदेषु शिखरेषु यर य मः । आनकूटो नाम सानुमान्पर्वतः । अश्मवेश्मोदरी शिलासामध्येषु गृहास्वित्यर्थः । सुरतरसिकं निघुवनप्रीतम् । प्रारतपर्यस्तषीणम् प्रान्ते समीपे पर्यस्ता विस्टा वीणा यस्य तप्त । अध्यापरिगतं प्राप्तम् सिंह देविशेषामियनम् । वक्ष्यति भणिव्यक्ति । मेघागमनस्य रतिहेतुत्वात् मुरतप्रियं सिद्ध मिथुनं सूचयतीति भावः ॥६६॥ अन्धय-तथा अपि आसन्ने त्वयि विरलविरलान प्रारूपेण्योदबिन्दुनु वस्त्रफ्नोग विसृजति सति आरकूट: सानुमान अष्वक्षमपरिगतं प्रान्तार्यस्तवीणं मुरतरसिकं सिद्वन्तुं अपमत्रेश्मोदरेषु वक्ष्यति । अर्थ-उसी प्रकार तुम्हारे समीप में जाने पर तथा अत्यधिक विरल धर्षाकाल के समान जलविन्दुओं को बस्त्र को गीला करने मात्र वर्षाने पर आम्रकूट पर्वत मार्ग के परिश्रम से व्याप्त ( अर्थात् मार्ग के परिश्रम से खिन्न), समीपवर्ती प्रदेश में वीणा नामक वाद्य को स्थापित किए हुए. सुरत के रसिक सिद्धों के जोड़े को शिलाग्रह के मध्य धारण कर लेगा। स्वामुत्तु शिखरतरुभिः सङ्ग्रहीष्प्रत्यवश्यं, विश्रान्त्यथं प्रियमुपगतं सोऽचलस्तुल वृत्तिः । प्राप्तं काले प्रणयिनमहो कर्तुमर्हत्यपाशं, न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ॥ ६७ ॥ स्वामिति । तुङ्गवृत्तिः तृङ्गावृत्तिर्गस्य सोऽनलः स आम्रकूटः । विश्रान्त्यर्थ विश्वमणाय । उपगतं समीपगतम् । प्रिय मित्रम् । त्वां भवन्तम् । उत्तुङ्गः उन्ननः । शिखरतरभिः कूटस्थवृक्षः । अवश्य निश्चयेन ! सङ्ग्रहोष्यति मन्मानं करिष्यति । तथाहि । काले सम्ये । संश्रयाय आथयाय । प्राप्तम् आगतम् । प्रणयिनं विश्वस्तम् । क्षुद्रोऽपि कृगणो शुदा दरिद्रे हाशे नृशंगे' इति यायः । कि पुनरुदार इत्यपि शब्दार्थः । प्रथमसुकतापेक्षया पूर्वोपचार पर्यालोचनया । अपाशं निष्फलाभिलायम् । कतु विधातुम् । नात्यही योग्यो न भवति हि। किन्तु मम्मानयत्येवेति तात्पर्यम् ।।६७।।
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy