________________
९२ : पंचस्तोत्र विश्वेश है तदपि दुर्गत नाथ ! है तू.
है अक्षरप्रकृति भी अलिपि प्रभो ! तू, अज्ञान है कुछ तथापि फुरे सदा ही,
सुज्ञान नाथ ! तुझमें जग का विकाशी ॥ ३० ॥ टीका-समालयतीतिः -पाशवः दस्थामन्त्रणे हे जनपालक ! त्वं विश्वेश्वरोऽपि त्रैलोक्यनाथोऽपि सन् दुर्गत: किं दरिद्रः कथमिति विरोधः शब्दतः । द्रष्टुं ज्ञातुमशक्यं गतं यस्य सः । वा अथवा भो ईश ! भो विभो ! त्व अक्षरप्रकृतिरपि वर्णस्वरूपोऽपि अलिपि: कथं । अक्षरा अविनश्वरा प्रकृतिः स्वभावो यस्य सः । न विद्यते लिपिोहो यस्य सः । यः अक्षरः प्रकृति क्षरतीति क्षर: न क्षरतीति अक्षरः सो लिपि भवति । इति शब्दतो विरोधः नार्थतः । भो जिन ! त्वयि सदैव अज्ञानवत्यपि सति ज्ञानरहितेऽपि सति कथंचिदेव विश्वविकासहेतुशनं स्फुरति । योञ्ज्ञानवास्तस्मिन् ज्ञानं क्वेति शब्दतो विरोधः नार्थतः । अज्ञान्प्राणिनोऽवतीति तस्मिन् । विश्वेषां विकाश: प्रकटीकरणं तस्य हेतुर्निदानं ।।३०|| __ अन्वयार्थ—(जनपालक) हे जीवों के रक्षक ! ( त्वम्) आप ( विश्वेश्वरः अपि दुर्गतः) तीन लोक के स्वामी होकर भी दरिद्र हैं, (किं वा) और ( अक्षरप्रकृति: अपि त्वम् अलिपिः) अक्षरस्वभाव होकर भी लेखनक्रिया से रहित हैं। (ईश ) हे स्वामिन् ! (कथंचित् ) किसी प्रकार से (अज्ञानवति अपि त्वयि ) अज्ञानवान् होने पर भी आपमें (विश्वविकासहेतु ज्ञानम् सदा एवं स्फुरति) सब पदार्थों को प्रकाशित करने वाला ज्ञान हमेशा स्फुरायमान रहता है ।
भावार्थ- इस श्लोक में विरोधाभास अलङ्कार है । विरोधाभास अलङ्कार में शब्द के सुनते समय तो विरोध मालूम होता है पर अर्थ विचारने पर बाद में उसका परिहार हो जाता है । जहाँ इस अलङ्कार का मूल श्लेष होता है, वहाँ बहुत ही अधिक चमत्कार पैदा हो जाता है । देखिये-भगवन् ! आप विश्वेश्वर होकर भी