________________
१० : पंचस्तोत्र एक पुष्य और दूसरा विद्वान् पुरुष । हे भगवन् ! नमस्कार करते समय देवोंके मुकुटोंमें लगी हुई फूलोंकी मालाएँ जो आपके चरणोंमें गिर जाती हैं, मानों वे पुष्प-मालाएँ आपसे इतना । अधिक प्रेम करती हैं, कि उनके पीछे देवोंके रत्नोंसे बने हुए मुकुटों को छोड़ देती हैं। सुमनस् = फूलोंका (दूसरे पक्षमें विद्वानोंका) आपमें अगाध प्रेम होना उचित ही है । श्लोकका तात्पर्य यह है कि आपके लिए बड़े-बड़े इन्द्र भी नमस्कार करते हैं ।।२८।। त्वं नाथ ! जन्मजलधेर्विपराङ्मुखोऽपि
यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनृपस्य सतस्तवैव
चित्रं विभो ! बदसि कर्मविपाकशून्यः ।।२९।। हे नाथ ! तू विमुख जन्म समुद्र से हो,
पीछे पड़े मनुजके गण को तिराता । है योग्य बात तुझ पार्थिव को अहो पै,
तू है प्रभो ! सकल-कर्म-विपाक-शून्य ।। २९ ।। टीका–भो नाथ ! त्वं जन्मजलधेः भवसमुद्रात् विपराङ्मुखोपि सन् निजपृष्ठलग्नान् असुमत: प्राणिनः यत्तारयसि हि निश्चितं तवैव सतो विद्यमानस्य पार्थिवनृपस्य राजाधिराजस्य त्रिजगत्स्वामिनः युक्तं । हे। विभो ! यत्कर्मविपाकशून्योऽसि तच्चित्रं । यः कोऽपि तारयति स फलं वांछति तव क्वाऽपि वांछा न । अथवा यः कोऽपि कार्य किमपि करोति तस्य शुभाशुभकर्मबन्धो भवति तव सोऽपि नास्तीति चित्रं महदाश्चर्य । पार्थिवनृपस्य घटस्य जलधेः विपराङ्मुखतारकत्वं युक्तं तस्य घटस्य कर्मविपाकशून्यता नास्ति । स तु घटः कर्मविपाकसहितः । जन्मैव जलधिस्तस्मात् । निजपृष्ठलग्नांस्तान् । पार्थिवानां नृपः स्वामी तस्य । घटपक्षे पृथिव्यां अयं पार्थिवः । नृन् मनुष्यान् । जलदानेन पातीति नृपः । पार्थिवश्चासौ नृपश्च पार्थिवनृपस्तस्य । कर्मणां बन्धः अष्टकर्मणां