________________
कल्याणमन्दिर स्तोत्र : ७९ अपि ) शंख सफेद होने पर भी ( विविधवर्णविपर्ययेण ) तरहतरह के विपरीत वर्णों से ( नो गृह्यते ) नहीं ग्रहण किया जाता ? अर्थात् किया जाता है ।
भावार्थ - हे भगवन् ! जिस तरह कामला (पीलिया) रोग वाला मनुष्य सफेद को दाना प्रकार से प्रण करता है. उसी मिध्यात्व के उदय से अन्य मतावलम्बी पुरुष आपको ब्रह्मा, विष्णु, महेश्वर आदि मानकर पूजते हैं ।। १८ ।।
धर्मोपदेशसमये
सविधानुभावादास्तां जनो भवति ते तरुरप्यशोकः
अभ्युद्गते दिनपतौ
समहीरुहोऽपि
किं वा विबोधमुपयाति न जीवलोकः ।। १९ । धर्मोपदेश करता जब तू, जनों की
क्या बात नाथ ! बनता तरु भी अशोक ।
होता प्रकाश जब सूरज का नहीं क्या.
पाता प्रबोध तरुसंयुत जीवलोक ? ।। १९ ।। टीका- भो परमेश्वर ! धर्मोपदेशसमये धर्मदेशनाकाले । तव परमेश्वरस्य । सविधानुभावात् सामीप्यप्रभावात् । जनो: लोकः । आस्तां तिष्ठतु । तरुरपि अशोको भवति शोकरहितो भवति । तत्र लोकोऽपि भवतीति किमाश्चर्यं इति भावः । धर्मस्य उपदेशस्तस्य समय: दिव्यध्वनिकालस्तस्मिन् । सविधस्य अनुभावः महिमा तस्मात् । वा युक्तोऽयमर्थः दिनपतौ सूर्ये अभ्युद्गते सति समन्तादुदिते सति । समहोरुहोऽपि वृक्षसहितोऽपि । जीवलोकः प्राणिवर्गः । विबोधं ज्ञानं किं न उपयाति ? जाग्रदवस्थां किं न गच्छति ? अपि तु उपयातीत्यर्थः । महीरुहैः सह वर्तमानः समहीरुहः || १९||
अन्वयार्थ --- ( धर्मोपदेशसमये ) धर्मोपदेश के समय (ते) आपकी ( सविधानुभावात् ) समीपता के प्रभाव से ( जनः आस्ताम् ) मनुष्य तो दूर रहे (तरुः अपि ) वृक्ष भी ( अशोक: )