________________
७८ : पंचस्तोत्र
अमृतरूप हो जाता है और विष के विकार को है ।।१७।।
दूर
करने लगता
त्वामेव
वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काचकामलिभिरीश सितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेण ।। १८ ।।
तू वीतराग विभु है, भजते तुझे हो, नाना मती हरिहरादिक भाव से हो दृष्टि-भेद जिनमें उनको विभो ! क्या. है देखता विविध वा
शंख ८
टीका- भो विभो । नूनं निश्चितं । परवादिनोऽपि नैयायिकादयः । त्वामेव परमेश्वरं । हरिहरादिधिया ब्रह्माविष्णुमहेशसुगतादिबुद्ध्या ! प्रपन्नाः प्राप्ताः । ध्यायन्तीत्यर्थः । हरिनारायणो हर ईश्वर इत्यादीनां धीस्तया । कथंभूतं त्वां ? वीतं निराकृतं तमो येन स वीततमास्तं बीततमसं । परे च ते वादिनश्च पर वादिनः । भो ईश ! एतद्युक्तं काचकामलिभिः पुंभिः । सितोऽपि उज्ज्वलोऽपि शंखः । विविधवर्णविपर्ययेण नानाविधरक्तपीतादिवर्णभ्रांत्या अन्यथारूपेण किं नो गृह्यते ? अपि तु गृह्यत एव । चक्षुषो भ्रान्तिकारी काचकामलरोग विद्यते येषां ते तैः । विविधाश्च ते वर्णाश्च विविधवर्णास्तेषां विपर्ययस्तेन ||१८||
I
अन्वयार्थ - ( विभो !) हे स्वामिन्! ( परवादिनः अपि ) अन्यमतावलम्बी पुरुष भी ( वीततमसम् ) अज्ञान अन्धकार से रहित ( त्वाम् एव ) आपको ही ( नूनम् ) निश्चय से ( हरिहरादिधिया ) विष्णु, महादेव आदि की कल्पना से ( प्रपन्नाः ) प्राप्त होते हैं- पूजते हैं। (किम् ) क्या ( ईश !) हे विभां ! ( काचकामलिभिः ) जिनकी आँख पर रंगदार चश्मा है, अथवा जिन्हें पीलिया रोग हो गया है, ऐसे पुरुषों के द्वारा (शङ्ख सित: