________________
कल्याणमन्दिर स्तोत्र : ६५
अन्वयार्थ --- ( नाथ ! ) हे स्वामिन्! ( जडाशयः अपि 'अहम्' ) मैं मूर्ख भी (लसदसंख्यगुणाकरस्य ) शोभायमान असंख्यात गुणों की खानि स्वरूप ( तव ) आपके (स्तवम कर्तुम् ) स्तवन करनेके लिये ( अभ्युद्यतः अस्मि ) तैयार हुआ हूँ। क्योंकि ( बालः अपि ) बालक भी ( स्वधिया) अपनी बुद्धिके अनुसार (निजबाहुयुगम् ) अपने दोनों हाथोंको (वितरण) फैलाकर (किम् ) क्या (अम्बुराशेः ) समुद्रके ( विस्तीर्णताम् ) विस्तारको ( न कथयति ) नहीं कहता ? अर्थात् कहता है ।
भावार्थ हे नाथ ! जैसे बालक शक्ति न रहते हुए भी समुद्र का विस्तार वर्णन करने के लिये तैयार रहता हैं, वैसे ही मैं भी आपकी स्तुति करनेके लिये तैयार हूँ ।
ये योगिनामपि न यान्ति गुणास्तवेश ! वक्तुं कथं भवति तेषु मभावकाश: । तदेवमसमीक्षितकारितेयं
जाता
जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ।। ६ ।। योगीश भी गिन नहीं सकते गुणों को.
तेरे प्रभो; फिर भला मम क्या चलाई ? |
मेरी हुई यह मुनीश बिना विचारी.
या बोलते विहरा भी अपनी गिरा से ।। ६ ।। टीका - हे ईश ! ये तव गुणा योगिनामपि वक्तु न यांति न प्राप्नुवंति । तेषु गुणेषु ममावकाशः मम सामर्थ्य कथं भवति । भो देव तत्तस्मात्कारणात् । एवमियमसमीक्षितकारिता जाता। अविचारितकार्यत्वं जातं । असमीक्षितस्य अविचारितस्य कारिता असमीक्षितकारिता | वा अथवा । ननु निश्चितं । पक्षिणोऽपि निजगिरा स्वकीयवाण्या जल्पन्ति भणति । तथैवाहमपीति भावः ||६||
-
अन्वयार्थ - ( ईश !) हे प्रभो ! ( तव ) आपके ( ये गुणाः ) जो गुण ( योगिनाम् अपि ) योगियोंको भी ( वक्तुम् )