________________
२ : पंचस्तोत्र श्री आदिनाथ विभुकी स्तुति मैं करूंगा,
की देवलोकपतिने स्तुति है जिन्होंकी। अत्यन्त सुन्दर जगत्त्रय-चित्तहारी सुस्तोत्रसे सकल शास्त्र रहस्य पाके ।।२।।
श्री चन्द्रकीर्तिकृत संस्कृत टीका प्रारिप्सितविघ्नानिवृत्तये स्वेष्टदेवतानमस्कारलक्षणं कृतं मंगलं स्तवनरूप
ग्रन्थे निबघ्नन्नाहटीका-भक्तामरेति 1 किलेति संभावनायां । अहमपि मानतुंगाचार्यः । तं प्रथमं जिनेन्द्रम् श्रीवृषभदेवं । स्तोष्ये स्तवनं करिष्यामीत्यर्थः । टुञ् स्तुतावित्यस्य धातोः प्रयोगः। किं कृत्वा ? जिनपादयुगमर्हच्चरणद्वन्द्वम् सम्यग्यथोक्तप्रकारेण नत्वा । जिनपादयोः युगं जिनपादयुगम् । कथंभूतं जिनपादयुगम् भक्तामरप्रणतमौलिमणिप्रभाणां उद्योतकं । भक्ताश्च ते मराः शतेन देवास्तेषां मणयस्तेषां प्रणता नम्रीभूता ये मौलयः किरीटास्तेषां मणयस्तेषां प्रभा कान्तयस्तासाम् । उद्योतयतीति उद्योतकम् । पुनः कथंभूतम् दलितपापतमोवितानम् । दलितं पापन्येव तमांसि तेषां वितानं येन तत् । पुनः कथंभूतम् ? युगादावेतदवसर्पिणीकाले। भवजले-संसार-सागरे, पततां-निमज्जतां, जनानां-लोकानां, आलम्बनंहस्तावलम्बनमित्यर्थः । तं कम् ? य; भगवान् सुरलोकनाथैः । शतेन्द्रादिभिः स्तोत्रैः स्तवनैः संस्तुतः । कथंभूतैः सुरलोकनाथैः । सकलवाङ्मयतत्त्वबोधात् सकलं-समस्तं यद्वाङ्मयं तस्य तत्त्वबोधो-यथार्थज्ञानं तस्मात् । उद्भूतबुद्धिपटुभिः उद्भूताः समुत्पन्ना या बुद्धयो मनीषास्ताभिः पटवो वाचालास्तैः । कथंभूतैः स्तोत्रः जगत्रितयचित्तहरैः । जगतां त्रितयं तस्य चित्तानि मनांसि हरन्तीति तानि तैः । पुनरुदारैगंभीरैरित्यर्थः ।। १-२ ॥ ( युग्मं )
साहित्याचार्य पं० पन्नालालजी कृत अन्वयार्थ, भावार्थ । ___अन्वयार्थ ( भक्तमरप्रणतमौलिमणिप्रभाणाम् ) भक्त देवों के झुके हुए मुकुट सम्बन्धी रत्नों की कान्ति के ( उद्योतकम्) प्रकाशक ( दलितपापतमोवितानम्) पापरूपी अन्धकार के