________________
६२ : पंचस्तोत्र (अधिपद्मम् ) चरणकमलको ( अभिनम्य ) नमस्कार करक, गरिमाम्बुराशेः गौरवके समुद्रस्वरूप ( यस्य ) जिन पार्श्वनाथकी (स्तोत्रम् विधातुम् ) स्तुति करनेके लिये (स्वयं सुविस्तृतमति;) खुद विस्तृत बुद्धिवाले ( सुरगुरुः ) बृहस्पति भी ( विभुः ) समर्थ (न अस्ति) नहीं है, ( कमठस्मयधूमकेतोः) कमठका मान भस्म करनेके लिये अग्निस्वरूप ( तस्य तीर्थेश्वरस्य ) उन भगवान् पार्श्वनाथकी (किल) आश्चर्य है कि (एषः अहम् ) मैं (संस्तवनम् करिष्ये ) स्तुति करूंगा। ___ भावार्थ-जिनेन्द्र भगवान्के चरणकमलोंको नमस्कार कर मैं उन पार्श्वनाथस्वामीकी स्तुति करता हूँ, जो गुरुताके समुद्र थे,
और कमठका मानमर्दन करनेवाले थे तथा बृहस्पति भी जिनकी स्तुति करनेके लिये समर्थ नहीं हो सका था ।।१-२।। सामान्यतोऽपि तव वर्णयितुं स्वरूप
मस्मादृशाः कथमधीश ! भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशर्यदि वा दिवान्धो
रूपं प्ररूपयति किं किल धर्मरश्मेः ।। ३ ।। तेरा स्वरूप कुछ भी कहने समर्थ
होवें प्रभो ! किस तरा मुझसे मनुष्य? हो श्रीठ भी किस तरा पर घूक बाल,
या घूक ही कह सके रविका सुरूप ॥ ३ ॥ टीका...भो अधीश ! अस्मादृशाः पुमांसः । सामान्यतोऽपि सामान्याकारणाऽपि । तव भगवतः । स्वरूपं वर्णयितुं यथावदाख्यातुं । कथमधीशाः समर्था भवति । विशेषत: स्वरूपं वक्तुं कुतः समर्थाः । यदि वा युक्तोऽयमर्थः । किलेति सत्यं धृष्टोऽपि कौशिकशिशुः घृकः । दिबांधः सन् । धर्मरश्मेः सूर्यस्य स्वरूपं । किं प्ररूपयति ? अस्मादृशाः कवयस्तव निरंजनस्वरूपं वक्तु क्षमा न भवति । क इव घृक इव । यथा घूको दिनपतेः सूर्यस्य किरणानि न प्ररूपयति । इति तात्पयार्थः ।।३।।