________________
कल्याणदिर स्तोत्र : ६१ श्रीचन्द्रकीर्तिकृत संस्कृतटीका स्तवं चिकीर्षुकामो विघ्नविनिवृत्तये मंगलमाचरत्राह टीका-किलेति संभाव्यते । एषोऽहं कविस्तस्य जगत्प्रसिद्धस्य । जिनेश्वरस्य श्रीपार्श्वनाथतीर्थकरपरमदेवस्य । अंघ्रिपद्म चरणकमलं । अभिनम्य प्रणिपत्य । संस्तवनं सम्यकस्तोत्रं । करिष्ये करिष्यामीत्यर्थः । कथम्भूतमंघ्रिपद्मं? कल्याणानां मांगल्यराशीनां मन्दिरं निकेतनमित्यर्थः । अथवा पंचकल्याणानां स्थानमित्यर्थः । पुनः कथंभूतं ? उदार नानासौख्यप्रदातृत्वात् । पुनः कथंभूतं ? अवयं पापं भेदयतीति । पुनः कथंभूतं? भीतानां भयत्रस्तानां जन्तूनां अभयं जीवदानं प्रकर्षण ददातीति । पुनः कथंभूतं ? अनिंदितं प्रशस्यं सर्वामरपूजितत्वात् । पुनः कथं ? संसारश्चतुर्गतिलक्षणः स एव संसारसमुद्रस्तत्र निमजतश्च ते अशेषजन्तवः सर्वप्राणिनश्च तेषां पोतायते तत् पोतायमानं संसारसमुद्रतारणे प्रवहणतुल्यमित्यर्थः । तस्य कस्य ? यस्य तीर्थेश्वरस्य समस्ततीर्थानां स्वामिनः । सुरगुरुर्ब्रहस्पतिः स्वयं स्तोत्रं विधातुं कर्तुं न विभुः ने समर्थः । कथंभूतस्य यस्य गुरोर्भाव: गरिमा तस्य अम्बुराशिः समुद्रस्तस्य । कथंभूतः सुरगुरुः ? सुखेन वा सुतरां विस्तृता मतिर्यस्य सः । पुनः कथंभूतस्य तस्यं कमठचरशंबरनामज्योतिष्कदेवस्य स्मयः गर्वस्तद्दलनाय धूमकेतुर्वह्निस्तस्य ।।युग्म् ॥११-२।। साहित्याचार्य पं० पन्नालालजी शास्त्रीकृत साचथार्थ और भाषा-टीका
अन्वयार्थ—(कल्याणमन्दिरम्) कल्याणोंके पन्दिर, ( उदारम्) उदार ( अवद्यभेदि) पापों को नष्ट करने वाले, ( भीताभयप्रदम् ) संसारसे डरे हुए जीवों को अभयपद देनेवाले, (अनिन्दितम् ) प्रशंसनीय और (संसारसागरनिमज्जदशेषजन्तुपोतायमानम्) संसाररूपी समुद्रमें डूबते हुए समस्त जीवों के लिये जहाजके समान (जिनेश्वरस्य) जिनेन्द्र भगवान्के
१. दाता या रहान् 'उदारं दातृमहतोः' ।