________________
४४ : पंचस्तोत्र
( उज्ज्वलम् ) उज्ज्वल और (उत्फुलिङ्गम् ) जिससे तिलंगे निकल रहे हैं ऐसी तथा (विश्वं जिघत्सुम् इव ) संसार को भक्षण करने की इच्छा रखने वाले की तरह (सम्मुखम् ) सामने (आपतन्तम् ) आती हुई ( दावानलम् ) वन की अग्नि को ( अशेषम् ' यथा स्यात्. तथा' ) सम्पूर्ण रूप से ( शमयति ) बुझा देता है ।
भावार्थ - हे भगवन् ! आपके नाम का स्मरण करनेसे भयंकर दावानलबार की बाधा नष्ट हो जाती है ।। ४० ।।
रक्तेक्षणं
समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्कणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्कस्त्वन्नामनागदमनी हृदि यस्य पुंसः । । ४१ ।।
रक्ताक्ष क्रुद्ध पिक-कंठ समान काला.
फुंकार सर्प फणको कर उच्च धावै ।
निःशंक हो जन उसे पग से उलाँघे,
त्वन्नाम नागदमनी जिसके हिये हो ॥ ४१ ॥
टीका - भो भगवन् ! यस्य पुंसः हृदि अन्तःकरणे त्वत्रामनागदमनी भवत्रामलक्षणसर्पवशीकरणौषधिरस्ति वरिवर्ति । स पुमान् निरस्तशंकः सन् । आपतन्तमभिमुखमागच्छन्तं फणिनं सर्प क्रमयुगेन पादाभ्यामाक्रात्युल्लंघयति । कथंभूतं फणिनं ? उत् ऊर्ध्वं फणा यस्य स तं । पुनः कथंभूतं ? रक्ते आताम्रे ईक्षणे नेत्रे यस्य स तं । पुनः कथं ? मदेन सह वर्तमानो यो हि कोकिलस्तस्य कण्ठस्तद्वनीलः श्यामलसतं । पुनः कथं ? क्रोधेनोद्धतो दृप्तस्तं । तव नाम त्वन्नाम तदेन नागदमनी त्वन्नामनागदमनी ॥ ४१ ॥
अन्वयार्थ – (यस्य ) जिस (पुंस) पुरुष के (हृदि ) हृदय में (त्वन्नामनागदमनी ) आपके नामरूपी नागदमनी - नागदौन औषध ( अस्ति ) मौजूद है, ( स ) वह पुरुष ( रक्तेक्षणम् ) लाल लालआँखों वाले (समदकोकिलकण्ठनीलम् ) मदयुक्त कोयल के