________________
भक्तामर स्तोत्र : ४३ छलाँग मारने के लिये तैयार ( हरिणाधिपः अपि ) सिंह भी ( क्रमगतम्) अपने पाँवों के बीच आये हुए (ते) आपके (क्रमयुगाचलसंश्रितम् ) चरण युगलरूप पर्वतका आश्रय लेनेवाले पुरुषपर ( न आक्रामति ) आक्रमण नहीं करता ।
भावार्थ- हे प्रभो ! जो आपके चरणोंकी शरण लेता है, सिंह भी उनका शिकार नहीं कर पाता ।। ३९ ।।
कल्पान्तकालपवनोद्धतवह्निकल्पं
दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् | १४० १
झालें उठें चहुँ उड़े जलते अँगारे,
दावाग्नि जो प्रलयवह्नि समान भासे ।
संसार भस्म करने हित पास आवे.
त्वत्कीर्ति-गान शुभ-वारि उसे समावे ॥ ४० ॥
टीका - भो भगवन् ! त्वन्नामकीर्तनजलं भवन्नामस्मरणपानीयं । अशेष समग्र दावानलं विश्रं त्रैलोक्यं जिघुत्सुमिव सम्मुखमापतन्तमभिमुखमागच्छन्तं शमयति । तव नाम त्वन्नाम्नः कीर्तनं तदेव जलं त्वन्नामकीर्तनजलं । अत्तुमिच्छति जिघत्सति, जिघत्सतीति जिघत्सुस्तं । कथंभूतं दावानलं ? कल्पान्तकालपवनेन प्रलयकालवायुनोद्धताः ये वह्नयस्तेभ्यः ईषन्यूनः कल्पान्तकालपवनोद्धतवह्निकल्पस्तं । पुनः ज्वालाः संजाता उत्पन्ना यस्यासौ ज्वलितस्तं । ज्वालादेर्ह्रस्वः । पुनः कथं ? उज्ज्वलं उत् ऊर्ध्वं ज्वलतीति उज्ज्वलस्तं । अथवा उज्ज्वलन्तेजोभिराक्रान्तं । पुनः कथं ? उत्स्फुलिंगम् उत इत्युच्छलन्तः स्फुलिंगा: वह्निकणाः यस्मात्स तम् ||४०||
अन्वयार्थ - (त्वन्नामकीर्तनजलम् ) आपके नामका यशोगानरूपी जल, ( कल्पान्तकालपवनोद्धतवह्निकल्पम् ) प्रलयकाल की वायु की प्रचण्ड अग्नि के तुल्य (ज्वलितम् ) प्रज्वलित