________________
३८ : पंचस्तोत्र
अन्वयार्थ – (लोकत्रयद्युतिमताम् ) तीनों लोकोंके कांतिमान पदार्थोंकी ( द्युतिम् ) कांतिको ( आक्षिपन्ती) तिरस्कृत करनेवाली (प्रोद्यद्दिवाकरनिरन्तरभूरिसंख्या) उगते हुए अन्तर रहित अनेक सूर्योकी है बहु गाना जिनमें और ऐसी ( सोमसौम्या) चन्द्रमा के समान सुन्दर ( ते विभोः) आपके (शुम्भत्प्रभावलयभूरिविभा ) देदीप्यमान भामण्डलको विशाल कान्ति - रात्रिको भी ( जयति ) जीत रही है ।
भावार्थ- हे प्रभो ! यद्यपि आपकी प्रभा सूर्यसे भी अधिक तेजस्विनी हैं, तथापि वह सन्ताप देनेवाली नहीं है। चन्द्रमाकी तरह शीतल भी हैं । यह भामण्डल प्रातिहार्यका वर्णन हैं । । ३४।।
स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्वकथनैकपटुस्त्रिलोक्या: दिव्यध्वनिर्भवति ते विशदार्थसर्वभाषास्वभावपरिणामगुणैः प्रयोज्यः ।। ३५ ।
-
है स्वर्ग मोक्ष- पथ-दर्शनकी सुनेता. सद्धर्मके कथनमें पटु हैं जयोंके। दिव्यध्वनि प्रकट अर्थमयी प्रभो ! हैं,
तेरी लहे सकल arra बोध जिससे ।। ३५ ।।
टीका - भो विभो ! ते तव भगवतो दिव्यध्वनिर्भवति । कथंभूतो दिव्यध्वनिः ? स्वर्गः सुरलोकोऽपवर्गो मोक्षस्तयोर्गममार्गः गमनपथस्वस्य विमार्गणं प्रापणं तत्रेष्ट समर्थः । पुनः कथंभूतः ? त्रिलोक्या: सत्समीचीनं यद्धर्मतत्त्वं तस्य कथनं तत्रैकपदुरद्वितीयो वाचालः । पुनः कथं ? विशदाश्च ते अर्थाश्च विशदार्थास्तैः । सर्वेषां प्राणिनां भाषाणां स्त्रभावपरिणामगुणं प्रकर्षेण युनक्तीति विशदार्थसर्व भाषास्वभावपरिणामगुणप्रयोज्यः । सर्वे प्राणिन: स्वस्वभाषया निसृतं तत्र दिव्यध्वनिं कलयन्तीति तात्पर्यार्थः ||३५||